SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ 414 धातुरलाकर प्रथम भाग अञ्जितासि अञ्जितास्मि अञ्जितास्थ: अञ्जितास्वः अजितास्थ अञ्जितास्मः तथा प० भुङ्क्ताम् भुजाताम् भुजताम् ह्य० अभुङ्क्त अभुजाताम् अभुञ्जत अ० अभुक्त अभुक्षाताम् अभुक्षत प० बुभुजे बुभुजाते बुभुजिरे आ० भुक्षीष्ट भुक्षीयास्ताम् भुक्षीरन् श्व० भोक्ता भोक्तारौ भोक्तारः भ० भोक्ष्यते भोक्ष्येते भोक्ष्यन्ते क्रि० अभोक्ष्यत अभोक्ष्येताम् अभोक्ष्यन्त १४८८. अञ्जौप् (अ) व्यक्तिम्रक्षणकान्तिगतिषु। व्यक्तिः प्रकटता, प्रक्षणं घृतादिसेकः।। व० अनक्ति अङ्क्तः अञ्जन्ति अनक्षि अक्थः अक्थ अनज्मि अज्वः अज्मः स० अङ्ग्यात् अज्याताम् अज्अ: अज्या: अज्यातम् अञ्ज्यात अज्याम् अज्याव अज्याम प० अनक्तु/अङ्क्तात् अङ्क्ताम् अञ्जन्तु अङिग्ध/अङ्क्तात् अङ्क्तम् अङ्क्त अनजानि अनजाव अनजाम ह्य० आनक्/आनग् आङ्क्ताम् आञ्जन् आनक्/आनग् आङ्क्तम् आङ्क्त आनजम् आज्व आज्म अ० आञ्जीत् आञ्जिष्टाम् आञ्जिषुः आजी: आञ्जिष्टम् आञ्जिष्ट आञ्जिषम् आञ्जिष्व आञ्जिष्म प० आनञ्ज आन ः आनञ्जिथ आनञ्जथुः आनञ्ज आनञ्ज आनञ्जिव आनञ्जिम आ० अज्यात् अज्यास्ताम् अज्यासुः अज्या : अज्यास्तम् अज्यास्त अज्यासम् अज्यास्व अज्यास्म श्व० अञ्जिता अञ्जितारौ अञ्जितार: अङ्क्ता अङ्क्तारौ अङ्क्तारः, इत्यादि भ० अञ्जिष्यति अञ्जिष्यतः अञ्जिष्यन्ति अञ्जिष्यसि अञ्जिष्यथ: अञ्जिष्यथ अञ्जिष्यामि अञ्जिष्याव: अञ्जिष्यांमः क्रि० आञ्जिष्यत् आञ्जिष्यताम् आञ्जिष्यन् आञ्जिष्यः आञ्जिष्यतम् आञ्जिष्यत आञ्जिष्यम् आञ्जिष्याव आञ्जिष्याम आक्ष्यत् आक्ष्यताम् आक्ष्यन्, इत्यादि १४८९. ओविजप् (विज्) भयजलनयोः। १७ व० विनक्ति विङ्क्तः विञ्जन्ति स० विद्ध्यात् विज्याताम् विज्युः प० विनक्तु/विक्तात् विक्ताम् । विजन्तु ह्य० अविनक्/अविनम् अविङ्क्ताम् अविञ्जन अ० अविजीत् अविजिष्टाम् अविजिषुः प० विवेज विविजतुः विविजुः आ० विज्यात् विज्यास्ताम् श्व० विजिता विजितारौ विजितार: भ० विजिष्यति विजिष्यतः विजिष्यन्ति क्रि० अविजिष्यत् अविजिष्यताम् अविजिष्यन् अथ तान्त: सेट् च। १४९०. कृतैप् (कृत्) वेष्टने। १८ व० कृणत्ति कृन्तः कृन्तन्ति कृणत्सि कृन्त्थ: कृन्थ कृणत्मि कृन्त्व: कृन्तमः स० कृन्त्यात् कृन्त्याताम् कृन्त्युः कृन्त्याः कृन्त्यातम् कृन्त्यात कृन्त्याम् कृन्त्याव कृन्त्याम प० कृणत्तु/कृन्तात् कृन्ताम् कृन्तन्तु कृन्द्धि/कृन्तात् कृन्तम् कृन्त विज्यासुः आनञ्जतुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy