SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ रुधादिगण 413 १४८३. वृचैप्। (वृच्) वरणे। ११ आ० तज्यात् तज्यास्ताम् तज्यासुः व० वृणक्ति वृङ्क्तः वृञ्चन्ति श्व० तञ्जिता तञ्जितारौ तञ्जितारः स० वृञ्च्यात् वृञ्च्याताम् वृञ्च्युः भ० तञ्जिष्यति तञ्जिष्यतः तञ्जिष्यन्ति प० वृणक्तु/वृक्तात् वृङ्क्ताम् वृञ्चन्तु तक्ष्यति तक्ष्यतः तक्ष्यन्ति, इ० ह्य० अवृणक्/अवृणम् अग्ङ्क्तिाम् अवृञ्चन् क्रि० अतञ्जिष्यत् अतञ्जिष्यताम् अतञ्जिष्यन् अ० अवर्चीत् अवर्चिष्टाम् अवर्चिषुः अतक्ष्यत् अतक्ष्यताम् अतक्ष्यन्, इ० व० ववर्च ववृचतुः ववृचुः १४८६. भञ्जोंप (भज्) आमर्दने। १४ ववर्च ववृचिव ववृचिम व० भनक्ति भक्तः भञ्जन्ति आ० वृच्यात् वृच्यास्ताम् वृच्यासुः स० भञ्ज्यात् भज्याताम् भञ्ज्युः श्व० वर्चिता वर्चितारौ वर्चितारः प० भनक्तु/भक्तात् भक्ताम् भञ्जन्तु भ० वर्चिष्यति वर्चिष्यत: वर्चिष्यन्ति ह्य० अभक्/अभग् अभक्ताम् अभञ्जन् क्रि० अवर्चिष्यत् अवर्चिष्यताम् अवर्चिष्यन् अ० अभाङ्क्षीत् अभाङ्क्ताम् अभाङ्क्षः १४८४. तञ्चू (तञ्च्) संकोचने। १२ प० बभञ्ज बभञ्जतुः बभञ्जः व० तनक्ति तङ्क्तः तञ्चन्ति आ० भज्यात् भज्यास्ताम् भज्यासुः स० तञ्च्यात् तञ्च्याताम् तञ्च्युः श्व० भक्ता भक्तारौ भक्तारः प० तनक्तु/तङ्क्तात् तङ्क्ताम् तञ्चन्तु भ० भक्ष्यति भक्ष्यतः भक्ष्यन्ति ह्य० अतनक्/अतनग अग्ङ्क्तिाम् अतञ्चन् क्रि० अभक्ष्यत् अभक्ष्यताम् अभक्ष्यन् अ० अतञ्चीत् अतञ्चिष्टाम् अतञ्चिषुः १४८७. भुजंपू (भुज्) पालनाभ्यवहारयोः। प० ततञ्च ततञ्चतुः ततञ्चुः अभ्यवहारो भोजनम्। तत्र पालने। १५ आ० तच्यात् तच्यास्ताम् तच्यासुः व० भुनक्ति भुङ्क्तः भुञ्जन्ति श्व० तञ्चिता तञ्चितारौ तञ्चितारः स० भुज्यात् भुज्याताम् भुज्युः भ० तञ्चिष्यति तञ्चिष्यतः तञ्चिष्यन्ति प० भुनक्तु/भुङ्क्तात् भुङ्क्ताम् भुञ्जन्तु क्रि० अतञ्चिष्यत् अतञ्चिष्यताम् अतञ्चिष्यन् ह्य० अभुनक्/अभुनग् अभुङ्क्ताम् अथ जान्ताः पञ्च। अ० अभौक्षीत् अभौक्ताम् अभौक्षुः १४८५. तजौप् (त) संकोचने १३ प० बुभोज बुभुजतुः बुभुजुः व० तनक्ति तङ्क्तः तञ्जन्ति आ० भुज्यात् भुज्यास्ताम् भुज्यासुः स० तज्यात् तज्याताम् ततः श्व० भोक्ता भोक्तारौ भोक्तार: प० तनक्तु/तङ्क्तात् तङ्क्ताम् तञ्जन्तु भ० भोक्ष्यति भोक्ष्यतः भोक्ष्यन्ति ह्य० अतनक/अतनग अतङ्क्ताम् अतञ्जन् क्रि० अभोक्ष्यत् अभोक्ष्यताम् अभोक्ष्यन् अ० अतञ्जीत् अतञ्जिष्टाम् अतञ्जिषुः त्राणादन्यत्र भुनज इत्यात्मनेपदे। अताङ्क्षीत् अताङ्क्ताम् अताक्षुः, इत्यादि | व० भुङ्क्ते भुजाते भुजते प० ततज ततञ्जतुः तत ः स० भुञ्जीत भुञ्जीयाताम् भुञ्जीरन् अभुञ्जन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy