SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ छ्न्दन्ति ततृदतुः 412 धातुरत्नाकर प्रथम भाग १४८०. ऊछदृपी (छद्) दीप्तिदेवनयोः। वमनेऽपीत्यन्ये। ८ | अतर्दीत् अतर्दिष्टाम् अतर्दिषुः, इत्यादि व० छुणत्ति छ्न्तः प० ततर्द ततृदुः स० छ्न्द्यात् छुन्द्याताम् छ्न्धुः आ० तृद्यात् तृधास्ताम् तृद्यासुः प० छ्णत्तु/छृन्तात् छ्न्ताम् श्व० तर्दिता तर्दितारौ तर्दितारः ह्य० अच्छृणत्/णद् अच्छृन्ताम् अच्छृन्दन् भ० तर्दिष्यति तर्दिष्यतः तर्दिष्यन्ति अ० अच्छृदत् अच्छृदताम् अच्छृदन् तर्व्यति तय॑तः तय॑न्ति, इत्यादि अच्छीत् अच्छर्दिष्टाम् अच्छर्दिषुः, इ० क्रि० अतर्दिष्यत् अतर्दिष्यताम् अतर्दिष्यन् प० चच्छर्द चच्छृदतुः चच्छृदुः अतय॑त् अतयंताम् अतय॑न्, इत्यादि आ० छुद्यात् छ्यास्ताम् द्यासुः व० तृन्ते तृन्दाते श्व० छर्दिता छर्दितारौ छर्दितारः स० तृन्दीत तृन्दीयाताम् तृन्दीरन् भ० छर्दिष्यति छर्दिष्यतः छर्दिष्यन्ति प० तृन्ताम् तृन्दाताम् तृन्दताम छय॑ति छत्य॑तः छय॑न्ति, इत्यादि | ह्य० अतृन्त अतृन्दाताम् अतृन्दत क्रि० अच्छर्दिष्यत् अच्छर्दिष्यताम् अच्छर्दिष्यन् अ० अतर्दिष्ट अतर्दिषाताम् अतर्दिषत अछय॑त् अछय॑ताम् अछय॑न्, इ० प० ततृदे ततृदाते ततृदिरे व० छ्न्ते छून्दाते छून्दते आ० तर्दिषीष्ट तर्दिषीयास्ताम् तर्दिषीरन् स० छून्दीत छ्न्दीयाताम् छून्दीरन् श्व० तर्दिता तर्दितारौ तर्दितारः प० छन्ताम् छ्न्दाताम् छ्न्दताम् भ० तर्दिष्यते तर्दिष्येते तर्दिष्यन्ते ह्य० अछ्न्त अछ्न्दाताम् अछ्न्दत तस्य॑ते तत्स्येंते तय॑न्ते, इत्यादि। अ० अच्छर्दिष्ट अच्छर्दिषाताम् अच्छर्दिषत क्रि० अतर्दिष्यत अतर्दिष्येताम् अतर्दिष्यन्त प० चच्छ्रदे चच्छृदाते चच्छृदिरे अतय॑त् अतयंताम् अतय॑न्त, इ० आ० छर्दिषीष्ट छर्दिषीयास्ताम् छर्दिषीरन् अथ परस्मैपदिषु चान्तास्त्रयः सेटश्च। श्व० छर्दिता छर्दितारौ छर्दितारः १४८२. पृचैप् (पृच्) सम्पर्के। १० भ० छर्दिष्यते छर्दिष्येते छर्दिष्यन्ते व० पृणक्ति पृङ्क्तः पृञ्चन्ति छय॑ते छत्स्र्ये ते छय॑न्ते, इत्यादि। पृञ्च्याताम् पृञ्च्युः क्रि० अच्छर्दिष्यत अच्छर्दिष्येताम् अच्छर्दिष्यन्त । प० पृणक्तु/पृक्तात् पृङ्क्ताम् पृञ्चन्तु अछय॑त् अछय॑ताम् अछय॑न्त, इ० ह्य० अपृणक्/अपृणग् अग्ङ्क्तिाम् अपृञ्चन् १४८१. ऊतृदृपी (तृद्) हिंसानादरयोः। ९ अ० अपर्चीत् अपर्चिष्टाम् अपर्चिषुः व० तृणत्ति तृन्दन्ति प० पपर्च पपृचतुः पपृचुः स० तृन्द्यात् तृन्द्याताम् तृन्धुः आ० पृच्यात् पृच्यास्ताम् पृच्यासुः प० तृणत्तु/तृन्तात् तृन्ताम् श्व० पर्चिता पर्चितारौ पर्चितार: ह्य० अतृणत् अतृन्ताम् अतृन्दन् भ० पर्चिष्यति पर्चिष्यतः पर्चिष्यन्ति अ० अतृदत् अतृदताम् अतृदन् क्रि० अपर्चिष्यत् अपर्चिष्यताम् अपर्चिष्यन् तृन्तः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy