SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ रुधादिगण अभिन्त्थाः अभिन्दि अ० अभित्त अभित्थाः अभित्स प० बिभिदे बिभिदिषे बिभिदे आ० भित्सीष्ट भित्सीष्ठाः भित्सीय श्व० भेत्ता भेत्तासे भेत्ताहे भ० भेत्स्यते भेत्स्यसे भेत्स्ये क्रि० अभेत्स्यत अभेत्स्यथाः अभेत्स्ये व० छिनत्ति स० [छिन्द्यात् प० छिनतु/छिन्तात् ह्य० अच्छिनत्/नद् अ० अच्छिदत् अच्छैत्सीत् प० चिच्छेद आ० छिद्यात् श्व० छेत्ता भ० छेत्स्यति अभिन्द्ध्वम् अभिन्द्महि अभित्साताम् अभित्सत अभित्साथाम् अभिद्ध्वम् / अभिद्ध्वम् अभित्स्वहि अभित्स्महि बिभिदाते बिभिदिरे बिभिदाथे बिभिदिध्वे बिभिदिवहे बिभिदिमहे Jain Education International अभिन्दाथाम् अभिन्द्वहि भित्सीयास्ताम् भित्सीरन् भित्सीयास्थाम् भित्सीध्वम् भित्सीवहि भित्सीमहि भेत्तारौ भेत्तारः भेत्ताध्वे भेत्तास्महे भेत्स्यन्ते भेत्स्यध्वे भेत्तासाथे भेत्तास्वहे भेत्स्येते भेत्स्येथे भेत्स्यावहे अभेत्स्येताम् अभेत्स्येथाम् अभेत्स्यावहि १४७८. छिपी (छिद्) द्वैधीकरणे । ६ अद्वैधस्य पृथक्त्वे छिन्तः छिन्द्याताम् छिन्ताम् भेत्स्यामहे अभेत्स्यन्त अभेत्स्यध्वम् अभेत्स्यामहि अच्छिन्ताम् अच्छिदताम् अच्छैत्ताम् छिन्दन्ति छिन्द्युः छिन्दन्तु अच्छिन्दन् अच्छिदन् अच्छेत्सुः, इत्यादि चिच्छिदतुः चिच्छिदुः छिद्यास्ताम् छिद्यासुः छेत्तारौ छेत्तारः छेत्स्यतः छेत्स्यन्ति क्रि० अच्छेत्स्यत् व० छिन्ते स० छिन्दीत प० छिन्ताम् ० अच्छिन्त अ० अच्छित्त प० चिच्छिदे आ० छित्सीष्ट श्व० छेत्ता भ० छेत्स्यते क्रि० अच्छेत्स्यत व० क्षुणत्ति स० क्षुन्द्यात् क्षुणत्तु / क्षुन्तात् अक्षुणत् / णद् प० ह्य० अ० अक्षुदत् अक्षौत्स प० चुक्षोद अच्छेत्स्येताम् १४७९. क्षुपी (क्षुद्) संपेषे । ७ आ० क्षुद्यात् श्व० क्षत्ता भ० क्षोत्स्यति क्रि० अक्षोत्स्यत् व० क्षुते स० क्षुदीत प० क्षुन्ताम् ह्य० अक्षुन्त अ० अक्षुत्त प० चुक्षुदे आष्ट श्व० क्षोत्ता भ० क्षोत्स्यते क्रि० अक्षोत्स्यत अच्छेत्स्यन् अच्छेत्स्यताम् छिन्दाते छिन्दते छिन्दीयाताम् छिन्दीरन् छिन्दाताम् छिन्दताम् अच्छिन्दाताम् अच्छिन्दत अच्छित्साताम् अच्छित्सत चिच्छिदा चिच्छिदिरे छित्सीयास्ताम् छित्सीरन् छेत्तारः छेत्स्यन्ते अच्छेत्स्यन्त For Private & Personal Use Only छेत्तारौ छेत्स्येते क्षुन्त: क्षुद्याताम् क्षुन्ताम् अक्षुन्ताम् अक्षुदताम् अक्षौत्ताम् चुक्षुदतुः क्षुद्यास्ताम् क्षोत्तारौ क्षोत्स्यतः अक्षोत्स्यताम् क्षुदीयाताम् क्षुन्दाताम् अक्षुन्दाताम् अक्षुत्साताम् चुक्षुदाते क्षोत्तारौ क्षोत्स्येते अक्षोत्स्येताम् क्षुदन्ति क्षुन्धुः क्षुन्दन्तु अक्षुन्दन् अक्षुदन् अक्षौत्सुः, इत्यादि चुक्षुदुः क्षुद्यासुः क्षोत्तारः क्षोत्स्यन्ति अक्षोत्स्यन् क्षुद क्षुदीरन् क्षुन्दताम् अक्षुन्दत अक्षुत्सत चुक्षुदिरे क्षुत्सीयास्ताम् क्षुत्सीरन् क्षोत्तारः क्षोत्स्यन्ते अक्षोत्स्यन्त 411 www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy