SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ 416 धातुरत्नाकर प्रथम भाग शिषन्तु शिशिषुः शिशिषतुः शिशिषथुः हिंस्यासुः शिष्यासुः शिंष्याम् शिंष्याव शिंष्याम प० शिनष्टु/शिंष्टात् शिंष्टाम् शिडिण्ड/शिण्ढि शिष्टम् शिष्ट शिनषाणि शिनषाव शिनषाम ह्य० अशिन/नड् अशिंष्टाम् अशिंषन् अशिनट/नड् अशिंष्टम् अशिंष्ट अशिनषम् अशिंष्व अशिंष्म अ० अशिषत् अशिषताम् अशिषन् अशिषः अशिषतम् अशिषत अशिषम् अशिषाव अशिषाम प० शिशेष शिशेषिथ शिशिष शिशेष शिशिषिव शिशिषिम आ० शिष्यात् शिष्यास्ताम् शिष्याः शिष्यास्तम् शिष्यास्त शिष्यासम् शिष्यास्व शिष्यास्म श्व० शेष्टा शेष्टारौ शेष्टार: शेष्टासि शेष्टास्थः शेष्टास्थ शेष्टास्म शेष्टास्वः शेष्टास्मः भ० शेक्ष्यति शेक्ष्यतः शेक्ष्यन्ति शेक्ष्यसि शेक्ष्यथः शेक्ष्यथ शेक्ष्यामि शेक्ष्याव: शेक्ष्यामः क्रि० अशेक्ष्यत् अशेक्ष्यताम अशेक्ष्यन् अशेक्ष्यः अशेक्ष्यतम् अशेक्ष्यत अशेक्ष्यम अशेक्ष्याव अशेक्ष्याम १४९३. पिल्लूप् (पिष्) संचूर्णने। २१ व० पिनष्टि पिंषन्ति स० पिंष्यात् पिंष्याताम् प० पिनष्टु/पिंष्टात् पिंष्टाम् पिंषन्तु ह्य० अपिनट/नड् अपिंष्टाम् अपिंषन् अ० अपिषत् अपिषताम् अपिषन् प० पिपेष पिपिषतुः आ० पिष्यात् पिष्यास्ताम् पिष्यासुः श्व० पेष्टा पेष्टारौ पेष्टार: भ० पेक्ष्यति पेक्ष्यतः पेक्ष्यन्ति क्रि० अपेक्ष्यत् अपेक्ष्यताम् अपेक्ष्यन् अथ सान्त: सेट् च। १४९४. हिसुप् (हिस्) हिंसायाम्। २२ व. हिनस्ति हिंस्तः हिंसन्ति स० हिंस्यात् हिंस्याताम् ह० हिंनस्तु/हिंस्तात् हिंस्ताम् हिंषन्तु ह्य० अहिनत्/नद् अहिंस्ताम् अहिंसन् अ० अहिंसीत् अहिंसिष्टाम् अहिंसिषुः प० जिहिंस जिहिंसतुः जिहिंसुः आ० हिंस्यात् हिंस्यास्ताम् श्व० हिंसिता हिंसितारौ हिंसितारः भ० हिंसिष्यति हिंसिष्यतः हिंसिष्यन्ति क्रि० अहिंसिष्यत् अहिंसिष्यताम् अहिंसिष्यन् .. |॥अथ हान्तः सेट् च।। १४९५ तृहप् (तृह) हिंसायाम्। २३ व० तृणेढि तृण्ढः तूंहन्ति तृणेक्षि तृण्ठः तृण्ठ तृणेरि तृह्वः तूंमः स० गुंह्यात् तृह्यास्ताम् सुंयुः तृह्याः तूंह्यातम् तुंह्यात तुंह्याम् तूंडाव तुंह्याम प० तृण्दु/तृण्ढात् त॒हन्तु तृण्डि/तृण्डात् तृण्ढाम् तृण्ढ तृणहानि तृणहाव तृणहाम ह्य० अतृणेट/णेड अतृण्ढाम् अतुंहन् अतृणेटणेड् अतृण्ढम् अतृण्ड अतृणहम् अतुंह अतुंझ अ० अतीत् अतर्हिष्टाम् अतर्हिषु अतीः अतर्हिष्टम् अतर्हिष्ट तिण्दात तण्ढाम् पिंष्टः पिंष्युः पिपिषुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy