SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ 404 धातुरत्नाकर प्रथम भाग गुरन्ते गुरसे प्रियेरन् गुरेरन् प्रियेताम् पप्रिरे गुरस्व आ० पृषीष्ट पृषीरन् गुरावहै पर्तारौ अथ रान्तः सेट् च। १४६४. गुरैति (गुर) उद्यमे। १५० व० गुरते गुरेते गुरेथे गुरध्वे गरे गुरावहे गुरामहे स० गुरेत गुरेयाताम् गुरेथाः गुरेयाथाम् गुरेध्वम् गुरेय गुरेवहि गुरेमहि प० गुरताम् गुरेताम् गुरन्ताम् गुरेथाम् गुरध्वम् गुरामहै ह्य० अगुरत अगुरेताम् अगुरन्त अगुरथाः अगुरेथाम् अगुरध्वम् अगुरे अगुरावहि अगुरामहि अ० अगुरिष्ट अगुरिषाताम् अगुरिषत अगुरिष्ठाः अगुरिषाथाम् अगुरिड्डूवम्/वम् अगुरिष्वहि अगुरिष्महि प० जुगुरे जुगुरिरे जुगुराथे जुगुरिध्वे जुगुरिवहे जुगुरिमहे आ० गुरिषीष्ट गुरिषीयास्ताम् गुरिषीरन् गुरिषीष्ठाः गुरिषीयास्थाम् गुरिषीध्वम् गुरिषीय गुरिषीवहि गुरिषीमहि श्व० गुरिता गुरितारौ गुरितारः गुरितासे गुरितासाथे गुरिताध्वे गुरिताहे गुरितास्वहे गुरितास्मिहे भ० गुरिष्यते गुरिष्येते गुरिष्यन्ते गुरिष्यसे गुरिष्येथे गुरिष्यध्वे गुरिष्यावहे गुरिष्यामहे क्रि० अगुरिष्यत अगुरिष्येताम् अगुरिष्यन्त अगुरिष्यथाः अगुरिष्येथाम् अगुरिष्यध्वम् अगुरिष्ये अगुरिष्यावहि अगुरिष्यामहि अथ प्रकृतवर्णक्रमेण ऋदन्तास्त्रयोऽनिटश्च। १५१ १४६५. पंड्त् (प) व्यायामे। प्रायेणायं व्याङ्यूर्वः। व्यायाम उद्योगः। व० प्रियते प्रियेते प्रियन्ते स० प्रियेत प्रियेयाताम् प० प्रियताम् प्रियन्ताम् ह्य० अप्रियत अप्रियेताम् अप्रियन्त अ० अपृत अपृषाताम् अपृषत प० पप्रे पप्राते पृषीयास्ताम् श्व० पर्ता पर्तारः भ० परिष्यते परिष्येते परिष्यन्ते क्रि० अपरिष्यत अपरिष्येताम् अपरिष्यन्त १४६५. दृड्त् (द) आदरे। १५२ व० द्रियते द्रियेते द्रियन्ते | स० द्रियेत द्रियेयाताम् प० द्रियताम् द्रियेताम् द्रियन्ताम् ह्य० अद्रियत अद्रियेताम् अद्रियन्त अ० अदृत अदृषाताम् अदृषत प० दद्रे दद्राते आ० दृषीष्ट दृषीयास्ताम् दृषीरन् श्व० दर्ता दर्तारौ दर्तारः भ० दरिष्यते दरिष्येते दरिष्यन्ते क्रि० अदरिष्यत अदरिष्येताम् अदरिष्यन्त १४६७. धृड्त् (ध) स्थाने। धारणेन्ये॥ १५३ व० ध्रियते ध्रियेते ध्रियन्ते स० ध्रियेत ध्रियेयाताम् प० ध्रियताम् ध्रियेताम् ध्रियन्ताम् ह्य० अध्रियत अध्रियेताम् अध्रियन्त अ० अधृत अधृषाताम् अधृषत द्रियेरन् अगुरिषि जुगुराते जुगुरिषे जुगुरे दद्रिरे ध्रियेरन् गुरिष्ये Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy