SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ तुदादिगण आ० डिप्यात् श्व० डिपिता भ० डिपिष्यति क्रि० अडिपिष्यत् व० छुरति स० छुरेत् प० छुरतु / छुरतात् ह्य० अच्छुरत् अडिपिष्यताम् १४५९. छुरत् (छुर्) छेदने । १४५ अ० अच्छुत् प० चुच्छोर आ० छुर्यात् श्व० छुरिता भ० छुरिष्यति क्रि० अच्छुरिष्यत् डिप्यास्ताम् डिपितारौ डिपिष्यतः ह्य० अस्फुरत् अ० अस्फुरीत् प० पुस्फोर आस्फूर्यात् छुरतः छुरेताम् छुरताम् श्व० स्फुरिता भ० स्फुरिष्यति क्रि० अस्फुरिष्यत् अच्छुरताम् अच्छुरिष्टाम् To स्फुरति स्फुरतः स० [स्फुरेत् स्फुरेताम् प० स्फुरतु / स्फुरतात् स्फुरताम् अस्फुरताम् अस्रष्टाम् चुच्छुरतुः छुर्यास्ताम् छुरितारौ छुरिष्यतः Jain Education International डिप्यासुः डिपितार: डिपिष्यन्ति डिपिष्यन् व० फुलि स्फुलतः सस्फुत् स्फुताम् प० स्फुलतु / स्फुलतात् स्फुलताम् अच्छुरिष्यताम् १४६०. स्फुरत् (स्फुर्) स्फुरणे । १४६ छुरन्ति छुरेयुः छुरन्तु अच्छुरन् अच्छुरिषुः चुच्छुरुः छुर्यासुः छुरितारः छुरिष्यन्ति अच्छुरिष्यन् पुस्फुरतुः स्फूर्यास्ताम् स्फुरितारौ स्फुरिष्यतः अस्फुरिष्यताम् ॥ अथ लान्तः सेटक्ष॥ १४६१. स्फुलत् (स्फुल) संचये च । १४७ चकारात्स्फुरणे । चलने केचित् । स्फुरन्ति स्फुरेयुः स्फुरन्तु अस्फुरन् अस्फुरिषुः पुस्फुरु: स्फूर्यासुः स्फुरितारः स्फुरिष्यन्ति अस्फुरिष्यन् स्फुलन्ति स्फुलेयुः स्फुलन्तु ह्य० अस्फुलत् अ० अस्फुलीत् प० पुस्फोल आ० स्फुल्यात् श्व० स्फुलिता भ० स्फुलि क्रि० अस्फुलिष्यत् व० कु ० कुवेत प० कुवताम् ह्य० अकुवत अ० अकुत प० चुकुवे आ० कुषीष्ट श्व० कुता भ० कुष्यते क्रि० अकुष्यत व० कुव अथात्मनेपदिषूदन्तोऽनिट् च । १४६२. कुड्त् (कु) शब्दे । १४८ ० कुवेत प० कुवताम् अस्फुलताम् अस्फुलन् अस्फुलिष्टाम् अस्फुलिषुः पुस्फुलतुः स्फुल्यास्ताम् स्फुलितारौ स्फुलिष्यतः अस्फुलिष्यताम् ह्य० अकुवत अ० अकुविष्ट प० चुकुवे आ० कुविषीष्ट श्व० कुविता भ० कुविष्यते क्रि० अकुविष्यत For Private & Personal Use Only कुवे कुवेयाताम् कुवेताम् अकुवेताम् अकुषाताम् चुकुवा कुषीयास्ताम् कुतारौ कुष् अकुष्येताम् पुस्फुलुः स्फुल्यासुः स्फुलितार: स्फुलिष्यन्ति अस्फुलिष्यन् अथोदन्तः सेट् च । १४६३. कुड्त् (कु) शब्दे । १४९ कुवे कुवेयाताम् कुवेताम् अकुवेताम् कुव कुवेरन् कुवन्ताम् अकुवन्त अकुत चुकुविरे कुषीरन् कुवितारौ कुविषये अविष्येताम् कुतार: कुष्यन्ते अकुष्यन्त कुवन्ते कुवेरन् कुवन्ताम् अकुवन्त अकुविषाताम् अकुविषत चुकुवाते चुकुविरे कुविषीयास्ताम् कुविषीरन् कुवितारः कुविष्यन्ते अकुविष्यन्त 403 www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy