SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ 402 अभ्रुडिषुः भ्रडितारौ त्रुडितारः दुडतः १४५३. भ्रुडत् (भृड्) संघाते। १३९ व० भ्रडति भ्रुडतः भ्रडन्ति स० भ्रुडेत् ध्रुडेताम् भ्रडेयुः प० भ्रुडतु/भ्रडतात् भ्रडताम् ध्रुडन्तु ह्य० अर्बुडत् अभ्रुडताम् अभ्रुडन् अ० अर्बुडीत् अभ्रुडिष्टाम् प० बुभ्रोड बुभ्रुडतुः बुभ्रुडुः आ० भ्रड्यात् भ्रड्यास्ताम् भ्रड्यासुः श्व० भ्रुडिता भ्रडितारः भ० भ्रूडिष्यति भ्रुडिष्यतः भ्रुडिष्यन्ति क्रि० अभ्रुडिष्यत् अभ्रुडिष्यताम् अभ्रुडिष्यन् १४५४. दुडत् (दुङ्) निमज्जने। १४१ व० दुडति दुडन्ति स० दुडेत् दुडेताम् दुडेयुः प० दुडतु/दुडतात् दुडताम् दुडन्तु ह्य० अदुडत् अदुडताम् अदुडन् अ० अदुडीत् अदुडिष्टाम् अदुडिषुः प० दुदोड दुदुडतुः दुदुडुः आ० दुड्यात् दुड्यास्ताम् दुड्यासुः श्व० दुडिता दुडितारौ दुडितारः भ० दुडिष्यति दुडिष्यतः दुडिष्यन्ति क्रि० अदुडिष्यत् अदुडिष्यताम् अदुडिष्यन् १४५५. हुडत् (हुड्) निमज्जने। १४१ व० हुडति हुडतः स० हुडेत् हुडेताम् हुडेयुः प० हुडतु/हुडतात् हुडताम् हुडन्तु ह्य० अहुडत् अहुडताम् अहुडन् अ० अहुडीत् अहुडिष्टाम् अहुडिषुः प० जुहोड जुहुडतुः जुहुडुः आ० हुड्यात् हुड्यास्ताम् हुड्यासुः श्व० हुडिता हुडितारौ हुडितारः भ० हुडिष्यति हुडिष्यतः हुडिष्यन्ति धातुरत्नाकर प्रथम भाग क्रि० अहुडिष्यत् अहुडिष्यताम् अहुडिष्यन् १४५६. त्रुडत् (त्रुड्) निमज्जने। १४२ व० त्रुडति त्रुडतः त्रुडन्ति स० त्रुडेत् त्रुडेताम् त्रुडेयुः प० त्रुडतु/त्रुडतात् त्रुडताम् त्रुडन्तु ह्य० अत्रुडत् अत्रुडताम् अत्रुडन् अ० अत्रुडीत् अत्रुडिष्टाम् अत्रुडिषुः प० तुत्रोड तुत्रुडतुः तुत्रुडुः आ० त्रुड्यात् त्रुड्यास्ताम् त्रुड्यासुः श्व० त्रुडिता त्रुडितारौ भ० त्रुडिष्यति त्रुडिष्यतः त्रुडिष्यन्ति क्रि० अत्रुडिष्यत् अत्रुडिष्यताम् अत्रुडिष्यन् ॥अथ णान्तः सेट् च।। १४५७. चुणत् (चुण) छेदने। १४३ व० चुणति चुणत: चुणन्ति स० चुणेत् चुणेताम् चुणेयुः प० चुणतु/चुणतात् चुणताम् चुणन्तु ह्य० अचुणत् अचुणताम् अचुणन् अ० अचुणीत् अचुणिष्टाम् अचुणिषुः प० चुचोण चुचुणतुः चुचुणुः आ० चुण्यात् चुण्यास्ताम् चुण्यासुः श्व० चुणिता चुणितारौ चुणितारः भ० चुणिष्यति चुणिष्यतः चुणिष्यन्ति क्रि० अचुणिष्यत् अचुणिष्यताम् अचुणिष्यन् अथ पान्तः सेट्छ। १४५८. डिपत् (डिए) क्षेपे १४४ व. डिपति डिपतः डिपन्ति स० डिपेत् डिपेताम् डिपेयुः प० डिपतु/डिपतात् डिपताम् । ह्य० अडिपत् अडिपताम् अडिपन् अ० अडिपीत् अडिपिष्टाम् अडिपिषुः प० डिडेप डिडिपतुः हुडन्ति डिपन्तु डिडिपुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy