SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ तुदादिगण प० तुडतु/तुडतात् तुडताम् ह्य० अतुडत् अतुडताम् अ० अतुडीत् अडिष्टाम् प० तोड आ० तुड्यात् श्व० तुडिता भ० तुडिष्यति क्रि० अतुडिष्यत् To s स० लुडेत् प० लुडतु/लुङतात् लुडताम् ह्य० अलुडत् अलुडताम् अ० अलुडीत् अलुडिष्टाम् प० लुलोड आ० लुड्यात् श्व० लुडिता भ० लुडिष्यति क्रि० अलुडिष्यत् व० थुडति सo थुडेत् प० थुडतु / थुडतात् ह्य० अथुडत् अ० अथुडीत् प० तुथोड तुतुडतुः तुड्यास्ताम् To १४४८. लुडत् (लुड्) संवरणे । १३४ आ० थुड्यात् श्व० थुडिता तुडिष्यतः अतुडिष्यताम् अतुडिष्यन् Jain Education International लुडतः लुडेताम् लुलुडतुः लुड्यास्ताम् लुडितारौ लुडिष्यतः तुडतु अतुडन् अतुडिषुः तुतुडुः तुड्यासुः तुडितार: डिष्यन्ति अलुडिष्यताम् १४४९. थुडत् (थुड्) संवरणे । १३५ थुडतः थुताम् थुडताम् अथुडताम् अष्टिम् स्थुडतः लुडन्ति लुडेयुः लुडन्तु अलुडन् अलुडिषुः लुलुडुः लुड्यासुः लुडितार: लुडिष्यन्ति अलुडिष्यन् तुथुडतुः थुड्यास्ताम् थुडित भ० डि थुडिष्यतः अडियन् क्रि० अथुडिष्यत् अथुडिष्यताम् १४५०. स्थुडत् (स्थुड्) संवरणे । १३६ स्थुडन्ति थुडन्ति थुडेयुः थुडन्तु अथुडन् अषुः तुथुडुः थुड्यासुः थुडितार: थुडिष्यन्ति स० स्थुडेत् थुम् स्थडेयुः प० स्थुडतु/स्थुडतात् स्थुडताम् स्थुडन्तु ह्य० अस्थुडत् अस्थुडताम् अस्थुडन् अ० अस्थुडत् अस्थुष्टाम् अस्थुडिषुः प० तुस्थोड आ० स्थुड्यात् श्व० स्थुडिता भ० स्थुडिष्यति क्रि० अस्थुडिष्यत् व० वुडति स० वुडेत् प० वुडतु/वुडतात् ह्य० अवुडत् अ० अवुडीत् प० वुवोड अस्थुडिष्यताम् अस्थुडिष्यन् १४५१. वुडत् (वुड्) उत्सर्गे च । १३७ चकारात्संवरणे । आ० वुड्यात् श्व० वुडिता भ० वुडिष्यति क्रि० अवुडिष्यत् व० ब्रुडति ० त्रुत् प० ब्रुडतु / ब्रुडतात् ह्य० अवुडत् अ० अनुडीत् प० ब्रोड तुस्थुडतुः स्थुड्यास्ताम् स्थडितारौ स्थुडिष्यतः आ० व्रुड्यात् श्व० ब्रुडिता भ० ब्रुडिष्यति क्रि० अनुडिष्यत् For Private & Personal Use Only वुडतः ताम् वुडताम् अवुडताम् अष्टाम् वुवुडतुः वुड्यास्ताम् वुड वुडष्यतः अवुडिष्यताम् १४५२. वुडत् (वुड्) संघाते । १३८ तुस्थुडुः स्थुड्यासुः थुडितार: स्थडिष्यन्ति ब्रुडतः ताम् वुडताम् अनुडताम् अब्रुडिष्टाम् वुब्रुडतुः व्रुड्यास्ताम् ब्रुडितारौ ब्रुडिष्यतः अब्रुडिष्यताम् वुडन्ति वुडेयुः वुडन्तु अवुडन् अवुडिषुः वुवुडुः वुड्यासुः वुडतार: वुडष्यन्ति अवुडिष्यन् वुडन्ति ब्रुडेयुः 401 ब्रुडन्तु अब्रुडन् अब्रुडिषुः वुब्रुडुः ब्रुड्यासुः ब्रुडितार: वुडष्यन्ति अडियन् www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy