SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ तुदादिगण प० द आ० धृषीष्ट श्व० धर्ता भ० धरिष्यते क्रि० अधरिष्यत व० विजते विजसे विजे स० विजेत ॥ अथ जान्ताश्चत्वारः ॥ १४६८. औविजैति (विज्) भवचलनयोः । विजेथाः विजेय प० विजताम् विजस्व विजै ह्य० अविजत अविजथा: अविजे अ० अविजिष्ट अविजिष्ठाः अविजिषि प० विविजे विविजिषे विविजे आ० विजिषीष्ट विजिषीष्ठाः विजिषीय श्व० विजिता विजितासे विजिताहे दधाते धृषीयास्ताम् धर्तारौ धरिष्येते अधरिष्येताम् प्रायेणायमुत्पूर्वः । १५४ विजेते विजेथे विजावहे विजेयाताम् विजेयाथाम् Jain Education International विजेवहि विजेताम् विजेथाम् विजावहै दधिरे धृषीरन् धर्तारः धरिष्यन्ते अधरिष्यन्त अविजेताम् अविजेथाम अविजावहि अविजिषाताम् अविजिषाथाम् अविजिष्वहि विविजाते विविजाथे विविजिवहे विजन्ते विजध्वे विजामहे विजेरन् विजेध्वम् विजेमहि विजन्ताम् विजध्वम् विजामहै अविजन्त अविजध्वम् अविजामहि अविजिषत भ० विजिष्यते विजिष्यसे विजिष्ये विजिष्यन्ते विजिष्यध्वे विजिष्यामहे अविजिष्येताम् अविजिष्यन्त अविजिष्येथाम् अविजिष्यावहि १४६९. ओलजैङ् (लज्) व्रीडे । १५५ लजेते लजेयाताम् ताम् अजेताम् अलजिषाताम् लेजाते अविजिष्महि विविजिरे विविजिध्वे विविजिम विजिषीयास्ताम् विजिषीरन् विजिषीयास्थाम् विजिषीध्वम् विजिषीवहि विजिषीमहि विजितारौ विजितार: विजितासाथे विजिताध्वे विजितास्वहे विजितास्मिहे क्रि० अविजिष्यत अविजिष्यथाः अविजिष्ये व० लजते. स० लजेत प० लजताम् ह्य० अलजत अ० अलजिष्ट प० लेजे आ० लजिषीष्ट श्व० लजिता भ० लजिष्यते क्रि० अलजिष्यत व० लज्जते स० लज्जेत अविजिडूवम्/ध्वम् प० लज्जताम् ह्य० अलज्जत अ० अलज्जिष्ट प० ललज्जे आ० लज्जिषीष्ट श्व० लज्जिता भ० लज्जिष्यते क्रि० अलज्जिष्यत विजिष्येते विजिष्येथे विजिष्याव व० स्वजते स्वजसे लजिषीयास्ताम् लजितारौ लजिष्येते अलजिष्येताम् For Private & Personal Use Only वादी युक्त पाठोऽपि प्रसिद्ध्यनुरोधादिहपठितः १४७०. ओलस्जै (लज्ज्) व्रीडे। १५६ लज्जितारौ लज्जिष्येते अविजिष्यध्वम् अविजिष्यामहि लजन्ते लजेरन् लजन्ताम् अलजन्त अलजिषत लेजिरे लजिषीरन् लजितार: लजिष्यन्ते अलजिष्यन्त १४७१. ष्वचिंत् (स्वज्) सड्गे । १५७ स्वजेते स्वजेथे लज्जेते लज्जन्ते लज्जेयाताम् लज्जेरन् लज्जेम् लज्जन्ताम् अलज्जन्त अलज्जेताम् अलज्जिषाताम् अलज्जिषत ललज्जाते ललज्जिरे लज्जिषीयास्ताम् लज्जिषीरन् लज्जितार: लज्जिष्यन्ते अलज्जिष्येताम् अलज्जिष्यन्त 405 स्वजन्ते स्वजध्वे www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy