SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ तुदादिगण प० चुकोट आ० कुट्यात् श्व० कुटिता भ० कुट क्रि० अकुटिष्यत् व० गुवति स० [गुवेत् प० गुवतु / गुवतात् ह्य० अगुवत् अ० अगुषीत् प० जुगाव आ० ग्यात् अकुटिष्यताम् १४२७. गुंतू (गु) पुरिषोत्सर्गे । ११३ श्व० गुता भ० गुष्यति क्रि० अगुष्यत् व० ध्रुवति स० ध्रुवेत् प० ध्रुवतु / ध्रुवतात् ह्य० अध्रुवत् अ० अध्रुषीत् प० दुधाव आ० श्रूयात् श्व० श्रुता भ० ध्रुष्यति क्रि० अध्रुष्यत् चुकुटतुः कुट्यास्ताम् कुटितारौ कुटिष्यतः व० नुवति ० त् प० नुवतु / नुवतात् ह्य० अनुवत् गुवतः Jain Education International वेताम् गुवताम् अगुवताम् अगुष्टाम् जुगुवतुः गूयास्ताम् तारौ गुष्यतः अगुष्यताम् अगुष्यन् १४२८. घुंत् (धु) गतिस्थैर्ययोः । ११४ चुकुटुः कुट्यासुः कुटितार: अकुटिष्यन् नुवतः वेताम् नुवताम् अनुवताम् गुवन्ति गुवेयुः गुवन्तु अगुवन् अगुषुः जुगुवुः ध्रुवतः ध्रुवेताम् ध्रुवताम् अध्रुवताम् अध्रुताम् दुध्रुवतुः धूयास्ताम् श्रुतारौ ध्रुष्यतः अध्रुष्यताम् १४२९. णूत् (णु) स्तवने ११५ गूयासुः गुतारः गुष्यन्ति ध्रुवन्ति ध्रुवेयुः ध्रुवन्तु अध्रुवन् अध्रुषुः दुध्रुवुः धूयासुः ध्रुतार: ध्रुष्यन्ति अध्रुष्यन् नुवन्ति नुवेयुः नुवन्तु अनुवन् अ० अनुवीत् प० नुनाव आ० नूयात् व० नुविता भ० नुविष्यति क्रि० अनुविष्यत् व० धुवति ० धुवेत् प० धुवतु / धुवतात् ह्य० अधुवत् अ० अधुवीत् प० दुधाव आ० धूयात् श्व० धुविता अनुष्यिताम् १४३०. धूत् (धू) विधूनने । ११६ भ० धुविष्यति क्रि० अधुविष्यत् व० कुचति स० कुचेत् प० कुचतु / कुचतात् ह्य० अकुचत् अ० अकुचीत् प० चुकोच अनुविष्टाम् नुनुवतुः नूयास्ताम् नुवितारौ नुविष्यतः आ० कुच्यात् श्व० कुचिता भ० कुचिष्यति क्रि० अकुचिष्यत् धुवतः धुवेताम् धुवताम् अधुवताम् अधुविष्टाम् दुधुवतुः धूयास्ताम् धुवितारौ धुविष्यतः अविष्यताम् १४३१. कुचत् (कुच्) संकोचने । ११७ For Private & Personal Use Only अनुविषुः नुनुवुः नूयासुः नुवितारः नुविष्यन्ति अनुविष्यन् कुचतः कुम् कुचताम् अकुचताम् अकुचिष्टाम् चुकुचतुः कुच्यास्ताम् चिरौ व० विचति विचत: स० विचेत् विचेताम् प० विचतु / विचतात् विचताम् धुवन्ति धुवेयुः धुवन्तु अधुवन् अधुविषुः दुधुवुः धूयासुः धुवितारः धुविष्यन्ति अधुविष्यन् चुकुचुः कुच्यासुः कुचितार: कुचिष्यतः कुचिष्यन्ति अकुचिष्यताम् अकुचिष्यन् १४३२. व्यचत् (व्यच्) व्याजीकरणे । ११८ कुचन्ति कुचेयुः कुचन्तु अकुचन् अकुचिषुः विचन्ति विचेयुः विचन्तु 397 www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy