SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ 398 धातुरत्नाकर प्रथम भाग चुटतः विविचुः विच्यासुः गुजन्ति छुटतः छुटन्ति ह्य० अविचत् अविचताम् अविचन अ० अविचीत् अविचिष्टाम् अविचिषुः प० विव्याच विविचतुः आ० विच्यात् विच्यास्ताम् श्व० विचिता विचितारौ विचितार: भ० विचिष्यति विचिष्यतः विचिष्यन्ति क्रि० अविचिष्यत् अविचिष्यताम् अविचिष्यन् अथ गान्तः सेट् च १४३३. गुजत् (गुज्) शब्दे। ११८ व० गुजति गुजतः स० गुजेत् गुजेताम् गुजेयुः प० गुजतु/गुजतात् गुजताम् गुजन्तु ह्य० अगुजत् अगुजताम् अगुजन् अ० अगुजीत् अगुजिष्टाम् अगुजिषुः प० जुगोज जुगुजतुः जुगुजुः आ० गुज्यात् गुज्यास्ताम् गुज्यासुः श्व० गुजिता गुजितारौ गुजितारः भ० गुजिष्यति गुजिष्यतः गजिष्यन्ति क्रि० अगुजिष्यत् अगुजिष्यताम् अगुजिष्यन् __ अथ टान्ता अष्टौ सेटश्च। १४३४. घुटत् (घुट) प्रतीघाते। गुडत् इति केचित्। १२० व० घुटति घुटन्ति स० घुटेत् घुटेताम् घुटेयुः प० घुटतु/घुटतात् घुटताम् घुटन्तु ह्य० अघुटत् अघुटताम् अघुटन् अ० अघुटीत् अघुटिष्टाम् अघुटिषुः प० जुघोट जुघुटतुः जुघुटुः आ० घुट्यात् घुट्यास्ताम् घुट्यासुः श्व० घुटिता घुटितार: भ० घुटिष्यति धुटिष्यतः घुटिष्यन्ति क्रि० अघुटिष्यत् अघुटिष्यताम् अघुटिष्यन् १४३५. चुटत् (चुट्) छेदने। १२१ व० चुटति चुटन्ति स० चुटेत् चुटेताम् चुटेयुः प० चुटतु/चुटतात् चुटताम् चुटन्तु ह्य० अचुटत् अचुटताम् अचुटन् अ० अचुटीत् अचुटिष्टाम् अचुटिषु: प० चुचोट चुचुटतुः चुचुटुः आ० चुट्यात् चुट्यास्ताम् चुट्यासुः श्व० चुटिता चुटितारौ चुटितारः भ० चुटिष्यति चुटिष्यतः चुटिष्यन्ति क्रि० अचुटिष्यत् अचुटिष्यताम् अचुटिष्यन् १४३६. छुटत् (छुट्) छेदने। १२२ व० छुटति स० छुटेत् छुटेताम् छुटेयुः प० छुटतु/छुटतात् छुटताम् छुटन्तु ह्य० अच्छुटत् अच्छुटताम् अच्छुटन् अ० अच्छुटीत् अच्छुटिष्टाम् अच्छुटिषु: प० चुच्छोट चुच्छुटतुः चुच्छुटुः आ० छुट्यात् छुट्यास्ताम् छुट्यासुः श्व० छुटिता छुटितारः भ० छुटिष्यति छुटिष्यतः छुटिष्यन्ति क्रि० अछुटिष्यत् अछुटिष्यताम् अछुटिष्यन् १४३७. त्रुटत् (त्रुट) छेदने। १२३ व० त्रुटति त्रुटतः त्रुटन्ति स० त्रुटेत् त्रुटेताम् त्रुटेयुः प० त्रुटतु/त्रुटतात् त्रुटताम् त्रुटन्तु ह्य० अत्रुटत् अत्रुटताम् अत्रुटन् अ० अत्रुटीत् अत्रुटिष्टाम् अत्रुटिषुः प० तुत्रोट तुत्रुटतुः तुत्रुटुः आ० त्रुट्यात् त्रुट्यास्ताम् त्रुट्यासुः श्व० त्रुटिता त्रुटितारौ त्रुटितारः भ० त्रुटिष्यति त्रुटिष्यतः त्रुटिष्यन्ति क्रि० अत्रुटिष्यत् अत्रुटिष्यताम् अत्रुटिष्यन् छुटितारौ घुटतः घुटितारौ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy