SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ 396 धातुरत्नाकर प्रथम भाग तस्तृहुः तहा प० तृहतु/तृहतात् तृहताम् तृहन्तु | अ० अस्तीत् अस्तर्हिष्टाम् अस्तर्हिषुः ह्य० अतृहत् अतृहताम् अतृहन् | अस्तृक्षत् अस्तृक्षताम् अस्तृक्षन्, इत्यादि अ० अतीत् अतर्हिष्टाम् अतर्हिषुः प० तस्तह तस्तृहतुः अतृक्षत् अतृक्षताम् अतृक्षन्, इत्यादि। | आ० स्तृह्यात् स्तृह्यास्ताम् स्तृह्यासुः प० ततह ततृहतुः ततृहुः श्व० स्तर्हिता स्तर्हितारौ स्तर्हितारः आ० तृह्यात् तृह्यास्ताम् तृह्यासुः स्ता स्तारौ स्तारः, इत्यादि। श्त० तर्हिता तर्हितारौ तर्हितार: भ० स्तर्हिष्यति स्तर्हिष्यतः स्तर्हिष्यन्ति तारौ तारः, इत्यादि। स्तयति स्तय॑तः स्तयन्ति, इत्यादि भ० तर्हिष्यति तर्हिष्यतः तर्हिष्यन्ति क्रि० अस्तर्हिष्यत् अस्तर्हिष्यताम् अस्तर्हिष्यन् तमंति तय॑तः तयन्ति, इत्यादि। अस्तय॑त् अस्तय॑ताम् अस्तय॑न् इत्यादि क्रि० अतर्हिष्यत् अतर्हिष्यताम् अतर्हिष्यन् १४२५. स्तूंहौत् (स्तूंह) हिंसायाम्। १११ अतय॑त् अतयंताम् अतय॑न्, इत्यादि। | व० स्तूंहति स्तुंहतः स्तृहन्ति १४२३. तूंहौत् (तुंह) हिंसायाम्। १०९ | स० स्तूंहेत् स्तंहेताम् स्तूंहेयुः व० तुंहति तुंहतः तूंहन्ति प० स्तुंहतु/स्तुंहतात् स्तूंहताम् । स्त॒हन्तु स० तुंहेत् तुंहेताम् तुंहेयुः ह्य० अस्तृहत् अस्तुंहताम् अस्तूंहन् प० तुंहतु/तूंहतात् तुंहताम् स॒हन्तु अ० अस्तूंहीत् अस्तूंहिष्टाम् अस्तूंहिषुः ह्य० अर्तृहत् अतुंहताम् अतुंहन् अस्ताीत् अस्तार्कीम् अस्ताक्षुः, इ० अ० अर्तृहीत् अहिष्टाम् अतृहिषुः प० तस्तुंह तस्तुंहतुः तस्त॒हुः अतार्षीत् अताराम् अताक्षुः, इत्यादि आ० स्तुंह्यात् स्तूंद्यास्ताम् स्तुह्यासुः प० ततुंह ततूंहतुः ततूंहुः श्व० स्तूंहिता स्तूंहितारौ स्तूंहितार: आ० गुंह्यात् तुंह्यास्ताम् तुंह्यासुः स्तृण्ढा स्तृण्डारः, इत्यादि श्त० तूंहिता तूंहितारौ तूंहितारः भ० स्तंहिष्यति स्तूहिष्यतः स्तूंहिष्यन्ति तण्ढा तण्डारौ तण्ढारः, इत्यादि। स्तृक्ष्यति स्तृङ्ख्यत: स्तृश्यन्ति, इ० भ० तूंहिष्यति हिष्यत: तूंहिष्यन्ति | क्रि० अस्तूंहिष्यत् अस्तूंहिष्यताम् अस्तूंहिष्यन् तृक्ष्यति तृझ्यतः तृक्ष्यन्ति, इ० अस्तृङ्ख्यत् अस्तृझ्यताम् अस्तृझ्यन्, इ० क्रि० अतूंहिष्यत् अतुंहिष्यताम् अह॒हिष्यन् अथ तुदाद्यन्तगण: कुटादिस्तत्र प्रसिद्ध्यनुरोधेनादौ। अतृझ्यत् अतृह्यताम् अतृझ्यन्, इ० १४२६. कुटत् (कुट्) कौटिल्ये। ११२ १४२४. स्तृहौत् (स्तृह्) हिंसायाम्। ११० व० कुटति कुटतः कुटन्ति व० स्तृहति स्तृहतः स० कुटेत् कुटेताम् कुटेयुः स० स्तृहेत् स्तृहेताम् स्तृहेयुः प० कुटतु/कुटतात् कुटताम् कुटन्तु प० स्तृहतु/स्तृहतात् स्तृहताम् स्तृहन्तु ह्य० अकुटत् अकुटताम् अकुटन् ह्य० अस्तृहत् अस्तृहताम् अस्तृहन् अ० अकुटीत् अकुटिष्टाम् अकुटिषुः स्तृण्ढारौ स्तृहन्ति For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy