SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ तुदादिगण स० शुभेत् प० शुभतु / शुभतात् ह्य० अशुभत् अ० अशुम्भीत् प० शुशुम्भ आ० शुभ्यात् श्व० शुम्भिता भ० शुम्भिष्यति क्रि० अशुम्भिष्यत् व० दृति स० [दृभेत् प० दृभतु / दृभतात् ह्य० अदृभत् अ० अदर्भीत् प० ददर्भ आ० दृभ्यात् श्व० दर्भिता शुभेम् शुभताम् अशुभताम् अशुम्भिष्टाम् शुशुम्भतुः शुभ्यास्ताम् शुभ शुम्भिष्यतः अशुम्भिष्यताम् १३८९. दृभैत् (दृभ्) ग्रन्थने । ७५ भ० दर्भिष्यति क्रि० अदर्भिष्यत् व० लुभति लुभसि लुभामि सo लुभेत् लुभेः लुभेयम् दृभतः दृभेताम् दृभताम् अदृभताम् अदर्भिष्टाम् ददृभतुः दृभ्यास्ताम् दर्भितारौ दर्भिष्यतः अदर्भिष्यताम् Jain Education International शुभेयुः शुभन्तु अशुभन् अशुम्भिषुः शुशुम्भुः शुभ्यासुः शुम्भितार: शुम्भिष्यन्ति अशुम्भिष्यन् लुभतः लुभथ: लुभावः लुभेताम् लुभेतम् लुभेव प० लुभतु/लुभतात् लुभताम् लुभ/लुभतात् लुभतम् लुभान लुभाव १. विमोहनं व्याकुलीकरणतम् । १३९०. लुभत् (लुभ्) विमोहने । १ दृभन्ति दृभेयुः दृभन्तु अदृभन् अदर्भिषुः ददृभुः दृभ्यासुः दर्भितार: दर्भिष्यन्ति दर्भि ७६ लुभन्ति लुभथ लुभामः लुभेयुः लुभेत लुभे लुभन्तु लुभत लुभाम ह्य० अलुभत् अलुभः अलुभतम् अ० अलोभीत् अलोभीः अलोभिषम् प० लुलोभ लुलोभिथ लुलोभ आ० लुभ्यात् लुभ्याः लुभ्यासम् श्व० लोभिता लोभितासि लोभितास्मि लोब्धा भ० लोभिष्यति लोभिष्यसि लोभिष्यामि क्रि० अलोभिष्यत् अलोभिष्यः अलोभिष्यम् व० कुरति कुरसि कुरामि स० कुरेत् कुरे: कुरेयम् प० कुरतु / कुरतात् कुर/ कुरतात् कुराणि अलुभताम् अलुभन् अलुभतम् अलुभत अलुभाव अलुभाम अलोभिष्टाम् अलोभिषुः अलोभिष्टम् अलोभिष्ट अलोभिष्व अलोभिष्म For Private & Personal Use Only लुलुभतुः लुलुभथुः लुलुभिव लुभ्यास्ताम् लुभ्यास्तम् लुभ्यास्व लोभितारौ लोभितास्थः लोभितास्वः लोधारौ लोभिष्यतः लोभिष्यथः लोभिष्यावः लुलुभुः लुलुभ लुलुभिम अथ रान्ता अष्टौ सेवा | • १३९१. कुरत् (कुर्) शब्दे । ७७ लुभ्यासुः लुभ्यास्त कुरत: कुरथ: कुराव: कुताम् कुम् कुरेव कुरताम् कुरतम् कुराव लुभ्यास्म लोभितार: लोभितास्थ लोभितास्मः लोब्धारः, इत्यादि लोभिष्यन्ति लोभिष्यथ लोभिष्यामः अलोभिष्यन् अलोभिष्यताम् अलोभिष्यतम् अलोभिष्यत अलोभिष्याव अलोभिष्याम कुरन्ति कुरध कुराम: कुरेयुः 389 कुत कुरेम कुरन्तु कुरत कुराम www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy