SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ 388 धातुरत्नाकर प्रथम भाग मष्यामि ओभिष्यन् उभेताम् उभन्तु औभन् औभताम् औम्भन् आ० गुफ्यात् गुफ्यास्ताम् गुफ्यासुः श्व० गुम्फिता गुम्फितारौ गुम्फितारः भ० गुम्फिष्यति गुम्फिष्यतः गुम्फिष्यन्ति क्रि० अगुम्फिष्यत् अगुम्फिष्यताम् अगुम्फिष्यन् अथ भान्ताः षट् सेटश्चः १३८५. उभत् (उभ्) पूरणे। ७१ व० उम्भति उम्भतः उम्भन्ति उम्भसि उम्भथ: उम्भथ उम्भामि उम्भावः उम्भाम: स० उम्भेत् उम्भेताम् उम्भेयुः उम्भे: उम्भेतम् उम्भेत उम्भेयम् उम्भेव उम्भेम प० उम्भतु/उम्भतात् उम्भताम् उम्भन्तु उम्भ/उम्भतात् उम्भतम् उम्भत उम्भाणि उम्भाव उम्भाम ह्य० औम्भत् औम्भताम् औम्भः औम्भतम् औम्भत औम्भाव औम्भाम अ० औभीत् औभिष्टाम् औभी: औभिषम् औभिष्व औभिष्म प० उवोभ ऊभतुः उवोभिथ ऊभथुः ऊभ उवोभ ऊभिव ऊभिम आ० उभ्यात् उभ्यास्ताम् उभ्यासुः उभ्याः उभ्यास्तम् उभ्यास्त उभ्यासम् उभ्यास्व उभ्यास्म श्व० ओभिता ओभितारौ ओभितारः ओभितासि ओभितास्थः ओभितास्थ ओभितास्मि ओभितास्वः ओभितास्मः भ० ओभिष्यति ओभिष्यतः ओभिष्यन्ति ओभिष्यसि ओभिष्यथ: ओभिष्यथ ओभिष्यामि ओभिष्याव: ओभिष्यामः क्रि० ओभिष्यत् ओभिष्यताम्. ओभिष्यः ओभिष्यतम् ओभिष्यत ओभिष्यम् ओभिष्याव ओभिष्याम । १३८२. उम्भत् (उम्भ) पूरणे। ७२ व० उभति उभतः उभन्ति स० उभेत् उभेयुः प० उभतु/उभतात् उभताम् ह्य० औभत् अ० औम्भीत् औम्भिष्टाम् औम्भिषुः प० उम्भाञ्चकार उम्भाञ्चक्रतुः उम्भाञ्चक्रुः उम्भाञ्चकर्थ उम्भाञ्चक्रथुः उम्भाञ्चक्र उम्भाञ्चकार/चकर उम्भाञ्चकृव उम्भाञ्चकृम उम्भाम्बभूव/उम्भामास। आ० उभ्यात् उभ्यास्ताम् उभ्यासुः श्व० उम्भिता उम्भितारौ उम्भितार: भ० उम्भिष्यति उम्भिष्यतः उम्भिष्यन्ति क्रि० औम्भिष्यत् औम्भिष्यताम् औम्भिष्यन् १३८७. शुभत् (शुभ) शोभार्थे। ७३ व० शुम्भति शुम्भतः शुम्भन्ति स० शुम्भेत् शुम्भेताम् शुम्भेयुः प० शुम्भतु/शुम्भतात् शुम्भताम् शुम्भन्तु ह्य० अशुम्भत् अशुम्भताम् अशुम्भन् अ० अशोभीत् अशोभिष्टाम् अशोभिष: प० शुशोभ शुशुभतुः शुशुभुः आ० शुभ्यात् शुभ्यास्ताम् शुभ्यासुः व० शोभिता शोभितारौ शोभितारः भ० शोभिष्यति शोभिष्यतः शोभिष्यन्ति क्रि० अशोभिष्यत् अशोभिष्यताम् अशोभिष्यन् १३८८. शुम्भत् (शुम्भ) शोभार्थे। ७४ व० शुभति शुभतः औम्भतम् औभिषुः औभिष्टम् औभिष्ट ऊभुः शुभन्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy