SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ तुदादिगण 387 आर्फिषुः ऋफन्तु ह्य० आर्फत् आर्फताम् आर्फन् अ० आर्फीत् आर्फिष्टाम् प० आनर्फ आनृफतुः आनृफुः - आ० ऋफ्यात् ऋफ्यास्ताम् ऋफ्यासुः ० अर्फिता अर्फितारौ अर्फितार: भ० अर्फिष्यति अर्फिष्यतः अर्फिष्यन्ति क्रि० आर्फिष्यत् आर्फिष्यन् १३८०. ऋम्फत् (ऋम्प) हिंसायाम्। ६९ व० ऋफति ऋफतः ऋफन्ति स० ऋफेत् ऋफेताम् ऋफेयुः प० ऋफतु/ऋफतात् ऋफताम् ह्य० आर्फत् आर्फताम् आन् अ० आम्र्फीत् आम्र्फिष्टाम् आर्फिषुः प० ऋम्फायाञ्चकार । ऋम्फायाञ्चक्रतुः ऋम्फायाञ्चक्रुः ऋम्फायाञ्चकर्थ ऋम्फायाञ्चक्रथः ऋम्फायाञ्चक्र ऋम्फायाञ्चकार/चकर ऋम्फायाञ्चकृव ऋम्फायाञ्चकम ऋम्फायाम्बभूव। ऋम्फायामास। आ० ऋफ्यात् ऋफ्यास्ताम् ऋफ्यासुः । श्व० ऋम्फिता ऋम्फितारौ ऋम्फितारः भ० ऋम्फिष्यति ऋम्फिष्यतः ऋम्फिष्यन्ति क्रि० आर्फिष्यत् आर्फिष्यताम् आर्फिष्यन् अनात इत्यात्वे ने चे आनृम्फ नुलकं नेच्छन्त्येके रिफ इति केचित्। १३८१. दृफत् (दृफ्) उत्क्ले शे। ६७ व० दृम्फति दृम्फतः दृम्फन्ति स० दृम्फेत् दृम्फेताम् दृम्फेयुः प० दृम्फतु/दृम्फतात् दृम्फताम् दृम्फन्तु ह्य० अदृम्फत् अदृम्फताम् अदृम्फन् अ० अदीत् अदर्फिष्टाम् अदर्फिषुः प० ददर्फ ददृफतुः ददृफुः आ० दृफ्यात् दृफ्यास्ताम् दृपयासुः श्व० दर्फिता दर्फितारौ दर्फितारः भ० दर्फिष्यति दर्फिष्यतः दर्फिष्यन्ति क्रि० अदर्फिष्यत् अदर्फिष्यताम् अदर्फिष्यन् १३८२. दृम्फत् (दृम्फ) उत्क्ले शे। ६८ व० दृफति दृफतः दृफन्ति स० दृफेत् दृफेताम् दृफेयुः प० दृफतु/दृफतात् दृफताम् दृफन्तु ह्य० अदृफत् अदृफताम् अदृफन् अ० अदृम्फीत् अदृम्फिष्टाम् अदृम्फिषुः प० ददृम्फ ददृम्फतुः ददृम्फुः आ० दृफ्यात् दृफ्यास्ताम् दृफ्यासुः श्व० दृम्फिता दृम्फितारौ दृम्फितार: भ० दृम्फिष्यति दृम्फिष्यतः दृम्फिष्यन्ति क्रि० अदृम्फिष्यत् अदृम्फिष्यताम् अदृम्फिष्यन् १३८३. गुफत् (गुफ्) उत्क्ले शे। ६७ व० गुम्फति गुम्फतः गुम्फन्ति स० गुम्फेत् गुम्फेताम् गुम्फेयुः प० गुम्फतु/गुम्फतात् गुम्फताम् गुम्फन्तु ह्य० अगुम्फत् अगुम्फताम् अगुम्फन् अ० अगोफीत् अगोफिष्टाम् अगोफिषुः प० जुगोफ जुगुफतुः आo गुफ्यात् गुफ्यास्ताम् गुफ्यासुः श्व० गोफिता गोफितारौ गोफितारः भ० गोफिष्यति गोफिष्यतः गोफिष्यन्ति क्रि० अगोफिष्यत् अगोफिष्यताम् अगोफिष्यन् १३८४. गुम्फत् (गुम्फ) ग्रन्थने। ७० व० गुफति गुफतः स० गुफेत् गुफेताम् गुफेयुः प० गुफतु/गुफतात् गुफताम् । गुफन्तु ह्य० अगुफत् अगुफताम् अगुफन् अ० अगुम्फीत् अगुम्फिष्टाम् अगुम्फिषुः प० जुगुम्फ जुगुम्फतुः जुगुम्फुः जुगुफुः गुफन्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy