SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ 386 प० रिफतु/रिफतात् रिफताम् रिफ / रिफतात् रिफतम् रिफाणि रिफाव ० अरिफत् अरिफ: अरिफतम् अ० अरेफीत् अरेफी: अरेफषम् प० रिरेफ रिरेफिथ रिरेफ आ० रिफ्यात् रिफ्या रिफ्यासम् श्व० रेफिता रेफितासि रेफितास्मि भ० रेफिष्यति रेफिष्यसि रेफिष्यामि क्रि० अरेफिष्यत् अरेफिष्यः अरेफष्यम् अरिफताम् अरिफतम् अरिफाव अरेफष्टाम् अरेफष्टम् अरेफिष्व रिरिफतुः रिरिफथुः रिरिफिव Jain Education International रिफ्यास्ताम् रिफ्यास्तम् रिफ्यास्व रेफतारौ रेफितास्थः रेफितास्वः रेफिष्यतः रेफिष्यथः रेफिष्याव: व० ऋफति स० ऋत् प० ऋतु/ ऋफतात् ऋफताम् ० आर्फत् आर्फताम् अ० आर्फीत् आर्फिष्टाम् प० आनफ आ० ऋफ्यात् अरेफष्यताम् अरेफष्यतम् अरे फिष्याव १३७६-२. ऋफत् (ऋफ) पक्षे। ऋफतः ऋफेताम् रिफन्तु रिफत रिफाम अरिफन् अरिफत अरिफाम अरेफषुः अरेफिष्ट अरेफिष्म रिरिफुः रिरिफ रिरिफिम रिफ्यासुः रिफ्यास्त रिफ्यास्म रेफितार: रेफितास्थ रेफितास्मः रेफिष्यन्ति रेफिष्यथ रेफिष्यामः आनृफतुः ऋफ्यास्ताम् अरेफिष्यन् अरेफिष्यत अरेफिष्याम ऋफन्ति ऋफेयुः ऋफन्तु आफन् आर्किषुः आनृफुः ऋफ्यासुः श्व० अर्पिता भ० अर्फिष्यति क्रि० आर्फिष्यत् व० तृम्फति स० तृम्फेत् अर्फितारौ अर्फिष्यतः आर्कष्यताम् अथ फान्ता नव सेटक्ष। १३७७. तृफत् (तृफ्) तृप्तौ । ६३ आ० तृफ्यात् श्व० तर्फिता भ० तर्फिष्यति क्रि० अतर्फिष्यत् प० तृम्फतु / तृम्फतात् तृम्फताम् ह्य० अतृम्फत् अ० अतर्फीत् प० ततर्फ व० तृफति स० [तृत् प० तृफतु/ तृफतात् ह्य० अतृफत् अ० अतृम्फीत् प० ततृम्फ तृम्फतः तृम्फेताम् तृम्फन्ति तृम्फेयुः तृम्फन्तु अतृम्फन् अतर्फिषुः ततृफुः तृफ्यासुः तर्फितार: तर्फिष्यन्ति अतर्फिष्यताम् अतर्फिष्यन् आ० तृफ्यात् श्व० तृम्फिता भ० तृम्फिष्यति क्रि० अतृम्फिष्यत् १३७८. तृम्फत् (तृम्फ्) तृप्तौ । ६४ अतृम्फताम् अतर्फिष्टाम् For Private & Personal Use Only ततृफतुः तृफ्यास्ताम् तर्फितारौ तर्फिष्यतः धातुरत्नाकर प्रथम भाग अर्फितारः अफिष्यन्ति आर्किष्यन् तृफत: ताम् तृफताम् तृफन्तु अतृफताम् अतृफन् अतृम्फिष्टाम् अतृफिषुः ततृम्फतुः ततृम्फुः तृफ्यास्ताम् तृफ्यासुः तृम्फितारौ तृम्फितार : तृम्फिष्यतः तृम्फिष्यन्ति अतृफिष्यताम् अतृफिष्यन् पान्ताविमाविति केचित् शेनलुकं नेच्छान्ति || १३७९. ऋफत् (ऋफ्) हिंसायाम्। ६५ व० ऋफति ऋफतः स० ऋफेत् ऋफेताम् प० ऋफतु / ऋफतात् ऋफताम् तृफन्ति तृफेयुः ऋफन्ति ऋफेयुः ऋफन्तु www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy