SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ 390 ह्य० अकुरत् अकुरः अकुरम् अ० अकोरीत् अकोरी: अकोरिषम् प० चुकोर कोरिथ ० कुर्यात् कूर्या: कूर्यासम् श्व० कोरिता करितास कोरितास्मि भ० कोरिष्यति कोरिष्यसि कोरिष्यामि क्रि० अकोरिष्यत् अकोरिष्यः To ० क्षुत् प० क्षुरतु/ क्षुरतात् ह्य० अक्षुरत् अ० अक्षोत् प० चुक्षोर आ० सूर्यात् श्व० क्षोरिता भ० क्षोरिष्यति अकुरताम् अकुरतम् अकुराव अकोरिष्टाम् अकोरिष्टम् अकोरिष्व Jain Education International चुकुरतुः चुकुरथुः चुकुरिव कूर्यास्ताम् कूर्यास्तम् कूर्यास्व कोरितारौ कोरितास्थः कोरितास्वः कोरिष्यतः कोरिष्यथः कोरिष्यावः अकोरिष्यताम् अकोरिष्यतम् अकोरिष्यम् अकोरिष्याव अकोरिष्याम कुरुच्छुर इत्यत्र कृग एव ग्रहणाद् भ्वादेरिति दीर्घे कूर्यते; आशिषि कुर्यात् अस्यापि न दीर्घ इत्येके; कुर्यात् । १३९२. क्षुरत् (क्षुर्) विखनने । ७८ क्षुरतः क्षुताम् क्षुरताम् अक्षुरताम् अक्षरष्टाम् अकुरन् अकुरत अकुराम चुक्षुरतुः क्षूर्यास्ताम् क्षोरितारौ क्षोरिष्यतः अकोरिषुः अकोरिष्ट अकोरिष्म चुकुरु: चुकुर चुकुरिम कूर्यासुः कूर्यास्त कूर्यास्म कोरितारः कोरितास्थ कोरितास्मः कोरिष्यन्ति करिष्यथ कोरिष्यामः अकोरिष्यन् अकोरिष्यत क्षुरन्ति क्षुरेयुः क्षुरन्तु अक्षुरन् अक्षोरिषुः चुक्षुरु: क्षूर्यासुः क्षोरितारः क्षोरिष्यन्ति क्रि० अक्षोरिष्यत् अक्षोरिष्यताम् १३९३. खुरत् (खुर्) छेदने च । १ ७९ ० खुरति स० खुरेत् प० खुरतु / खुरतात् ह्य० अखुरत् अ० अखोरीत् प० चुखोर आ० खूर्यात् श्व० खोरिता भ० खोरिष्यति क्रि० अखोरिष्यत् व० घुरति स० घुरेत् प० घुरतु / घुरतात् चुखुरु: खूर्यासुः खोरितारः खोरिष्यन्ति अखोरिष्यताम् अखोरिष्यन् १३९४. घुरत् (घुर्) भीमार्थ । शब्दयोः । ८० ह्य० अघुरत् अ० अघोरीत् प० जुघोर आ० घूर्यात् श्व० घोरिता भ० घोरिष्यति क्रि० अघोरिष्यत् व० पुरति स० पुरेत् प० पुरतु/ पुरतात् खुरतः खुरेताम् खुरताम् अखुरताम् अखोरिष्टाम् ह्य० अपुरत् अ० अपोरीत् For Private & Personal Use Only चुखुरतुः खूर्यास्ताम् खोरितारौ खोरिष्यतः घुरतः घुरेताम् घुरताम् अघुरताम् अघोरष्टाम् धातुरत्नाकर प्रथम भाग अक्षोरिष्यन् पुरतः पुरेताम् पुरताम् अपुरताम् अपोरिष्टाम् १. छेदनं विलेखनतम् चकाराद् विखनने खुरन्ति खुरेयुः खुरन्तु अखुरन् अखोरिषुः जुघुरतुः घूर्यास्ताम् घोरितारौ घोरिष्यतः अघोरिष्यताम् १३९५. पुरत् (पुर्) अग्रगमने । ८१ घुरन्ति घुरेयुः घुरन्तु अघुरन् अघोरिषुः जुघुरु: घूर्यासुः घोरितारः घोरिष्यन्ति अघोरिष्यन् पुरन्ति पुरेयुः पुरन्तु अपुरन् अपोरिषुः www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy