________________
भ्वादिगण
ओखांबभूव आ० ओख्यात्
ओख्या:
ओखांबभूव
ओखांबभूविथ
श्व० ओखिता
भ०
ओखितासि
ओखितास्मि
ओखिष्यति
ओखिष्यसि
ओखिष्यामि
क्रि० औखिष्यत्
औखिष्यः
ओख्यासम्
प०
व० राखति
राखसि
खम्
राखामि
स० राखेत्
राखे:
राखेयम्
प०
ओख्यास्व ओख्यास्म
ओखितारौ
ओखितार:
ओखितास्थः ओखितास्थ
ओखितास्वः
ओखितास्मः
ओखिष्यतः ओखिष्यन्ति
ओखिष्यथः ओखिष्यथ
ओखिष्यावः ओखिष्यामः
औखिष्यताम् औखिष्यन् औखिष्यतम् औखिष्यत औखिष्याव औखिष्याम ५६. राख् शोषणालमर्थयोः ।
राखन्ति
राखथ
राखामः
राखेयुः
राखेत
राखेम
ह्य० अराखत्
अराख:
अराखम्
अ० अराखीत्
अराखी:
अराखिषम्
रराख
राखतु/राखतात् राखताम्
राख / राखतात्
राखतम्
राखाणि
राखाव
राखिथ
रराख
ओखांबभूवतुः ओखांबभूवुः ओखांबभूवथुः ओखांबभूव
ओखांबभूविव ओखांबभूविम ओख्यास्ताम् ओख्यासुः
ओख्यास्तम् ओख्यास्त
Jain Education International
राखतः
राखथः
राखावः
राखेताम्
खेतम्
राखेव
अराखताम्
अराखतम्
अराखाव
अराखिष्टाम्
अराखिष्टम्
अराखिष्व
रराखतुः
रराखथुः
रराखिव
राखन्तु
राखत
राखाम
अराखन्
अराखत
अराखाम
अराखिषुः
अराखिष्ट
अराखिष्म
रराखुः
रराख
रराखिम
आ० राख्यात्
राख्या:
राख्यास्ताम् राख्यासुः
राख्यास्तम्
राख्यास्त
राख्यासम्
राख्यास्व
श्व० राखिता राखितारौ
राखितासि
राखितास्मि
भ० राखिष्यति
राखिष्यसि
राखिष्यामि
क्रि० अराखिष्यत्
राखिष्यथः राखिष्यथ
राखिष्यावः
राखिष्यामः
अराखिष्यताम् अराखिष्यन् अराखिष्यतम् अराखिष्यत
अराखिष्यः अराखिष्यम् अराखिष्याव अराखिष्याम
५७. लाख (लाख) शोषणालमर्थयोः ।। लाखति
व०
लाखत:
स० लाखेत् लाखेताम्
प० लाखतु/लाखतात्लाखताम्
लाखन्ति
लाखेयुः
लाखन्तु
अलाखताम् अलाखन्
अलाखिष्टाम्
अलाखिषुः
ललाखुः
लाख्यासुः
लाखितार:
लाखिष्यन्ति
अलाखिष्यताम् अलाखिष्यन्
५८. द्राख (द्राख) शोषणालमर्थयोः ।
व० द्राखति
द्राखतः
स० [द्राखेत् द्राखेताम्
प०
द्राखतु/द्राखतात् द्राखताम्
अद्राखताम्
अद्राखिष्टाम्
द्राखतुः
द्राख्यास्ताम्
द्राखितारौ
द्राखिष्यतः
ह्य० अलाखत्
अ० अलाखीत्
प० ललाख
आ० लाख्यात्
श्व० लाखिता
भ० लाखिष्यति
क्रि० अलाखिष्यत्
राख्यास्म
राखितारः
राखितास्थः
राखितास्थ
राखितास्वः राखितास्मः
राखिष्यतः राखिष्यन्ति
ह्य० अद्राखत्
अ० अद्राखीत्
प० दद्राख
आ० द्राख्यात्
श्व० द्राखिता
भ० द्राखिष्यति
For Private & Personal Use Only
ललाखतुः
लाख्यास्ताम्
लाखितारौ
लाखिष्यतः
द्राखन्ति
द्राखेयुः
द्राखन्तु
अद्राखन्
अद्राखिषुः
दद्राखुः
द्राख्यासुः
द्राखितार:
द्राखिष्यन्ति
23
www.jainelibrary.org