SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ 24 क्रि० अद्राखिष्यत् अद्राखिष्यताम् अद्राखिष्यन् ५९. धाख (धाख) शोषणालभर्थयोः । व० धाखति सं० श्राखेत् प० ह्य० अभ्राखत् अ० अभ्राखीत् प० दधाख आ० श्राख्यात् श्र० श्राखिता श्राखतः श्राखेताम् श्राखतु/ भ्राखतात् श्राखताम् दधाखतुः दधाखुः भ्राख्यास्ताम् भ्राख्यासुः श्राखितारी धाखितार: भ० ध्राखिष्यतः ध्राखिष्यन्ति श्राखिष्यति क्रि० अधाखिष्यत् अध्राखिष्यताम् अध्राखिष्यन् ६०. शाख ( शाख) व्याप्तौ । शाखन्ति शाखथ शाखामः शाखेयुः शाखेत शाखेम व० शाखति शाखसि शाखामि स० [शाखेत् शाखेः शाखेयम् ह्य० अशाखत् अशाखः अशाखम् अ० अशाखीत् अशाखी: अशाखिषम् प प० शाखतु / शाखतात् शाखताम् शाख / शाखतात् शाखतम् शाखानि शाखाव भ्राखन्ति भ्राखेयुः धाखन्तु अध्राखताम् अध्राखन् अभ्राखिष्टाम् अप्राखिषुः शशाख शशाखिथ शशाख आ० शाख्यात् शाख्या: Jain Education International शाखतः शाखथः शाखाव: शाखेताम् शाखेतम् शाखेव अशाखताम् अशाखतम् अशाखाव अशाखिष्टाम् अशाखिष्टम् अशाखिष्य शशाखतुः शशाखथुः शशाखिव शाखन्तु शाखत शाखाम अशाखन् अशाखत अशाखाम अशाखिषुः अशाखिष्ट अशाखिष्म शशाखुः शशाख शशाखिम शाख्यास्ताम् शाख्यासुः शाख्यास्तम् शाख्यास्त ४० शाखिता शाख्यासम् व० स० प० 공 शाखितासि शाखितास्थ शाखितास्मि शाखितास्मः भ० शाखिष्यति शाखिष्यतः शाखिष्यन्ति शाखिष्यसि शाखिष्यथः शाखिष्यथ शाखिष्यामि शाखिष्यावः शाखिष्यामः क्रि० अशाखिष्यत् अशाखिष्यताम् अशाखिष्यन् अशाखिष्यः अशाखिष्यतम् अशाखिष्यत अशाखिष्यम् अशाखिष्याव अशाखिष्याम ६१. श्लाख् (श्लाख) व्याप्तौ । आ० श्लाख्यात् श्व० श्लाखिता श्लाखति श्लाखत: श्लाखन्ति श्लाखेत् श्लाखेताम् श्लाखेयुः श्लाखतु / श्लाखतात् श्लाखताम् श्लाखन्तु डा० अश्लाखत् अश्लाखताम् अश्लाखन् अश्लाखिष्टाम् अश्लाखिषुः अ० अश्लाखीत् प० शश्लाख शश्लाखतुः शश्लाखुः श्लाख्यास्ताम् श्लाख्यासुः श्लाखितारौ श्लाखितारः भ० श्लाखिष्यति श्लाखिष्यतः श्लाखिष्यन्ति क्रि० अश्लाखिष्यत् अश्लाखिष्यताम् अश्लाखिष्यन् ६२. कक्ख (कक्ख) हसने । व० कक्खति स० कक्खेत शाख्यास्व शाखितारौ प० ह्य० ० अकक्खत् अ० अकक्खीत् प० चकक्ख आ० कक्ख्यात् ४० कक्खिता शाखितास्थः शाखितास्वः भ० कक्खिष्यति क्रि० अकक्खिष्यत् For Private & Personal Use Only धातुरत्नाकर प्रथम भाग कक्खतु / कक्खतात्कक्खताम् शाख्यास्म शाखितार: कक्खतः कक्खन्ति कक्खेताम् कक्खेयुः कक्खन्तु अकक्खताम् अकक्खन् अकक्खिष्टाम् अकविखषुः चकक्खतुः चकक्खुः कक्ख्यास्ताम् कक्ख्यासुः कक्खतारौ कक्खितारः कक्खिष्यतः कविखष्यन्ति अकविखष्यताम् अकक्खिण्यन् www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy