SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ 22 अ० अताकीत् अताकिष्टाम् तथा अतकिष्टाम् तेकतुः अतकीत् तताक प० आ० तक्यात् श्व० तकिता तक्यास्ताम् तकितारौ भ० तकिष्यति तकिष्यतः क्रि० अतकिष्यत् अतकिष्यताम् व० तङ्कति स० तङ्केत् प० ५२. तकु (तङ्क) कृच्छ्रजीवने । ह्य० अतङ्कत् अ० अङ्कीत् प० ततङ्क तङ्कतः तङ्केताम् तङ्कतु/तङ्कतात् तङ्कताम् अतङ्कताम् अङ्किष्टाम् ततङ्कतुः आ० तङ्क्यात् तङ्क्यास्ताम् श्व० तङ्का तङ्कितारौ भ० तङ्किष्यति तङ्किष्यतः क्रि० अतङ्किष्यत् अतङ्किष्यताम् ५३. शुक (शुक्) गतौ । शोकतः व० शोकति स० शोकेत् शोकेताम् प० शोकतु / शोकतात् शोकताम् ० अशोकत् अशोकताम् अ० अशोकीत् प० शुशोक आ० शुक्यात् श्र० शोकिता अताकिषुः अतकिषुः तेकुः व० बुक्कति तक्यासुः तकितार: तकिष्यन्ति अतकिष्यन् Jain Education International शुशुकतुः शुक्यास्ताम् शोकितारौ शोकिष्यतः तङ्कन्ति तङ्केयुः तङ्कन्तु अतङ्कन् अङ्किषुः ततङ्कः तङ्क्यासुः तङ्कितार: तङ्किष्यन्ति शोकन्ति शोकेयुः शोकन्तु अशोकन् अशोकष्टाम् अशोकिषुः अङ्क भ० शोकिष्यति क्रि० अशोकिष्यत् अशोकिष्यताम् अशोकिष्यन् ५४. बुक्क (बुक्क) लाषणे । बुक्कतः शुशुकुः शुक्यासुः शोकितार: शोकिष्यन्ति बुक्कन्त धातुरत्नाकर प्रथम भाग बुक्केयुः बुक्कन्तु ह्य० अबुक्कत् अनुक्कताम् अबुक्कन् अ० अबुक्कीत् अबुक्किष्टाम् अबुक्किषुः प० बुबुक्क बुबुक्कतुः बुबुक्कुः आ० बुक्क्यात् बुक्क्यास्ताम् बुक्क्यासुः श्व० बुक्किता बुक्कितारौ बुक्कितारः भ० क्ि बुक्कष्यतः बुक्कष्यन्ति क्रि० अबुक्किष्यत् अबुक्किष्यताम् अबुक्किष्यन् स० बुक्केत् प० व० ओखति ओखसि ओखामि स० ओखेत् ओखेः बुक्कतु/बुक्कतात्बुक्कताम् अथ खान्ता द्वाविंशतिः सेटच ॥ ५५. ओख शोषणालमर्थयोः । ओखेयम् प० ओखतु / ओखतात् ओख/ओखतात् प० ओखानि ह्य० औखत् औखः बुक्तम् औखम् अ० औखत् औखी: ओखामास ओखामासिथ ओखामास For Private & Personal Use Only ओखतः ओखथः ओखावः ओखन्तु ओखत ओखाम औखन् औखत औखाम औखिष्टाम् औखिषुः औखिष्टम् औखिष्ट औखिष्व औखिषम् औखिष्म ओखांचकार ओखांचक्रतुः ओखांचक्रुः ओखांचकर्थ ओखांचक्रथुः ओखांचक्र ओखांचकार/ओखांचकृव ओखांचकृम ओखांचकर ओखेताम् ओखेतम् ओखेव ओखताम् ओखतम् ओखाव औखताम् खम् ओखन्ति ओखथ औखाव ओखामः ओखेयुः ओखेत ओखेम तथा ओखामासतुः ओखामासुः ओखामासथुः ओखामास ओखामासिव ओखामासिम तथा www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy