SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण श्व० पाता भ० पास्यति क्रि० अपास्यत् व० वायति स० [वायत् प० ह्य० अवायत् अ० अवासीत् प० ववौ आ० वायात् बायतु / वायतात् वायताम् श्व० वाता भ० वास्यति क्रि० अवास्यत् स्नायात् ४८. ओवं ( वै) शोषणे । पातारौ पास्यतः अपास्यताम् अपास्यन् श्व० स्नाता भ० स्नास्यति क्रि० अस्नास्यत् व० फक्कति वायतः वायेताम् ववतुः वायास्ताम् वातारौ वास्यतः अवास्यताम् ष्ण ४९. छाँ (स्नै) वेष्टने व० स्नायति स्नायतः स० [स्नायेत् स्नायेताम् प० स्नायतु / स्नायतात् स्नायताम् ह्य० अस्नायत् अस्नायताम् अस्नासिष्टाम् अ० अस्नासीत् प० सरनौ आ० स्नेयात् Jain Education International अवायताम् अवासिष्टाम् पातार: पास्यन्ति सस्नतुः स्नेयास्ताम् तथा स्नायास्ताम् स्नातारौ स्नास्यतः अस्नास्यताम् वायन्ति वायेयुः वायन्तु अवायन् अवासिषुः वबुः वायासुः वातार: वास्यन्ति अवास्यन् स्नायन्ति स्नायेयुः स्नायन्तु अस्नायन् अस्नासिषुः सस्नुः स्नेयासुः ||अब कान्ताः पञ्च सेट। ५०. फक्क (फक्क्) नीचगतौ। नीचैर्गतिः मन्दगमनमसद्व्यवहारो वा अकारः श्रुतिसुखार्थः । एवं शेषेष्वदन्तेषु । फक्कतः फक्कन्ति स्नायासुः स्नातारः स्नास्यन्ति अस्नास्यन् फक्कसि फक्कामि स० फक्केत् फक्के: फक्केयम् फक्कतु/ फक्कतात् फक्कताम् फक्कन्तु फक्कत फक्काम फक्क/फक्कतात् फक्कतम् फक्कानि फक्काव अफक्कताम् अफक्कन् अफक्कतम् अफक्कत अफक्काव अफक्काम अफक्किष्टाम् अफक्किषुः अफक्किष्टम् अफक्किष्ट अफक्किष्व अफक्किष्म प० ह्य० अफक्कत् अफक्क: अफक्कम् अ० अफक्कीत् अफक्की: अफक्किषम् पफक्क पफक्किथ पफक्क आ० फक्क्यात् फक्क्या: प० फक्क्यासम् श्व० फक्किता फक्कितासि फक्कितास्मि भ० फक्किष्यति फक्किष्यसि फक्किष्यामि क्रि० अफक्किष्यत् अफक्किष्यः अफक्किष्यम् व० तकति स० [तकेतू प० हा० अतकत् फक्कथ: फक्कावः फक्ताम् फक्केतम् फक्केव For Private & Personal Use Only पफक्कतुः पफक्कुः पफक्कथुः पफक्क पफक्किव पफक्किम फक्कथ फक्कामः फक्केयुः फक्त फक्केम फक्वयास्ताम् फक्क्यासुः फक्क्यास्तम् फक्क्यास्त फक्क्यास्व फक्क्यास्म फक्कितारौ फक्कितारः फक्कितास्थः फक्कितास्थ फक्कितास्वः फक्कितास्मः फक्किष्यतः फक्किष्यन्ति फक्किष्यथः फक्किष्यथ तकतु/तकतात् तकताम् अतकताम् फक्किष्यावः फक्किष्यामः अफक्किष्यताम् अफक्किष्यन् अफक्किष्यतम् अफक्किष्यत अफक्किष्याव अफक्किष्याम ५१. तक हसने । तकत: तकेताम् तकन्ति तकेयुः तकन्तु अतकन् 21 www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy