SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ 376 धातुरत्नाकर प्रथम भाग चकार/चकर आ० कीर्यात् कीर्याः कीर्यासम् श्व० करिता करितासि करितास्मि चकरिव , कीर्यास्ताम् कीर्यास्तम् कीर्यास्व करितारौ करितास्थः करितास्वः चकरिम कीर्यासुः कीर्यास्त कीर्यास्म करितारः करितास्थ करितास्मः तथा करीता भ० करिष्यति करिष्यसि करिष्यामि करीष्यति क्रि० अकरिष्यत् अकरिष्यः अकरिष्यम् करीतारौ करिष्यतः करिष्यथ: करिष्याव: करिष्यतः अकरिष्यताम् अकरिष्यतम् अकरिष्याव करीतारः, इत्यादि करिष्यन्ति करिष्यथ करिष्यामः करीष्यन्ति, इ० अकरिष्यन् अकरिष्यत अकरिष्याम तथा श्व० गरिता गरितारौ गरितारः श्व० गलिता गलितारौ गलितारः भ० गरिष्यति गरिष्यतः गरिष्यन्ति भ० गलिष्यति गलिष्यतः गलिष्यन्ति गरोष्यति गलीष्यतः गलिष्यन्ति इ० क्रि० अगरिष्यत् अगरिष्यताम् अगरिष्यन् क्रि० अगलिष्यत् अगलिष्यताम् अगलिष्यन् __अगलीष्यत् अगलीष्यताम् अगलीष्यन् इ० अथ लान्त: सेट् च। १३३६. लिखत् (लिख) अक्षरविन्यासे। २२ व० लिखति लिखतः लिखन्ति लिखसि लिखथः लिखथ लिखामि लिखावः लिखामः स० लिखेत् लिखेताम् लिखेयुः लिखे: लिखेतम् लिखेत लिखेयम् लिखेव लिखेम प० लिखतु/लिखतात् लिखताम् लिखन्तु लिखः/लिखतात् लिखतम् लिखत लिखानि लिखाव लिखाम ह्य० अलिखत् अलिखताम् अलिखन् अलिखः अलिखतम् अलिखत अलिखम् अलिखाव अलिखाम अ० अलेखीत् अलेखिष्टाम् अलेखिषुः अलेखी: अलेखिष्टम् अलेखिष्ट अलेखिषम् अलेखिष्व अलेखिष्म प० लिलेख लिलिखतुः लिलिखुः लिलेखिथ लिलिखथुः लिलिख लिलेख लिलिखिव लिलिखिम आ० लिख्यात् लिख्यास्ताम् लिख्यासुः लिख्याः लिख्यास्तम् लिख्यास्त लिख्यासम् लिख्यास्व लिख्यास्म श्व० लेखिता लेखितारौ लेखितार: अकरीष्यत् अकरीष्यताम् अकरीष्यन्, ३० १३३५. गृत् (ग) निगरणे। निगरणं भोजनम्। २१ व० गिरति गिरतः गिरन्ति व० गिलति गिलन्ति स० गिरेत् गिरेताम् गिरेयुः स० गिलेत गिलेताम् प० गिरतु/गिरतात् गिरताम् प० गिलतु/गिलतात् गिलताम् ह्य० अगिरत् अगिरताम् अगिरन् ह्य० अगिलत् अगिलताम् अ० अगारीत् अगारिष्टाम् अ० अगालीत् अगालिष्टाम् अगालिषुः प० जगार जगरतुः जगरु: प० जगाल जगलतुः जगलुः आ० गीर्यात् गीर्यास्ताम् गीर्यासुः गिलतः गिलेयुः गिरन्तु गिलन्तु अगिलन् अगारिषुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy