SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ तुदादिगण 375 मम्र सुवन्ति मर्तारः मासे माहे भ० क्षेष्यति क्षेष्यतः क्षेष्यन्ति क्रि० अक्षेष्यत् अक्षेष्यताम् अक्षेष्यन् अथोदन्तः सेट् च। १३३२. घूत् (सू) प्रेरणे।१८ व० सुवति सुवतः स० सुवेत् सुवेताम् सुवेयुः प० सुवतु/सुवतात् सुवताम् सुवन्तु ह्य० असुवत् असुवताम् असुषन् अ० असावीत् असाविष्टाम् असाविषुः प० सुषाव सुषुवतुः सुषुवुः आ० सूयात् सूयास्ताम् सूयासुः श्व० सविता सवितारौ सवितारः भ० सविष्यति सविष्यतः सविष्यन्ति क्रि० असविष्यत् असविष्यताम् असविष्यन् अथ ऋदन्तोऽनिट् च। १३३३. मृत् (म) प्राणत्यागे। १९ व० म्रियते नियेते नियन्ते म्रियसे म्रियेथे म्रियध्वे प्रिये म्रियावहे म्रियामहे स० म्रियेत प्रियेयाताम् नियेथाः म्रियेयाथाम् नियेय प्रियेवहि म्रियेमहि प० म्रियताम् नियेताम् म्रियन्ताम् म्रियस्व प्रियध्वम् म्रियावहै म्रियामहै ह्य० अम्रियत अम्रियेताम् अम्रियन्त अम्रियथाः अम्रियेथाम् अम्रियध्वम् अम्रिये अम्रियावहि अम्रियामहि अ० अमृत अमृषाताम् अमृषत अमृथाः अमृषाथाम् अमृडूवम्/ध्वम् अमृषि अमृष्वहि अमृष्महि प० ममार मम्रतुः ममर्थ मम्रथुः ममार/ममर मम्रिव मम्रिम । आ० मृषीष्ट मृषीयास्ताम् मृषीरन् मृषीष्ठाः मृषीयास्थाम् मृषीध्वम् मृषीय मृषीवहि मृषीमहि श्व० मर्ता मर्तारौ मर्तासाथे माध्वे मर्तास्वहे मर्तास्महे भ० मरिष्यति मरिष्यतः मरिष्यन्ति मरिष्यसि मरिष्यथ: मरिष्यथ मरिष्यामि मरिष्याव: मरिष्यामः क्रि० अमरिष्यत् अमरिष्यताम् अमरिष्यन् . अमरिष्यः अमरिष्यतम् अमरिष्यत अमरिष्यम् अमरिष्याव अमरिष्याम अथ ऋदन्तौ सेटौ च। . १३३४. कृत् (कृ) निक्षेपे। २० व. किरति किरतः किरन्ति किरसि किरथ किरामि किराव: किराम: स० किरेत् किरेताम् किरे: किरेत किरेयम् किरेव किरेम प० किरतु/किरतात् किरताम् किरन्तु किर:/किरतात् किरतम् किरत किराव किराम ह्य० अकिरत् अकिरताम् अकिरन् अकिरः अकिरतम् अकिरत अकिरम् अकिराव अकिराम अ० अकारीत् अकारिष्टाम् अकारिषुः अकारी: अकारिष्टम् अकारिष्ट | अकारिषम् अकारिष्व अकारिष्म | प० चकार चकरतुः चकरु: चकरिथ चकरथुः चकर किरथः किरेयुः म्रियेरन् म्रियेध्वम् किरेतम् नियेथाम् किराणि नियै मम्रः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy