SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ तुदादिगण 377 लेखितास्मः झर्चतः जर्चेयुः जर्चेम लेखितासि लेखितास्थः लेखितास्थ लेखितास्मि लेखितास्वः भ० लेखिष्यति लेखिष्यतः लेखिष्यन्ति लेखिष्यसि लेखिष्यथ: लेखिष्यथ लेखिष्यामि लेखिष्याव: लेखिष्यामः क्रि० अलेखिष्यत् अलेखिष्यताम् अलेखिष्यन् अलेखिष्यः अलेखिष्यतम् अलेखिष्यत अलेखिष्यम् अलेखिष्याव अलेखिष्याम ___ अथ चान्तः पञ्च सेट्श्च। १३३७. जर्च (ज) परिभाषणे। तर्जनेऽपीत्येके। २३ व० जर्चति जर्चतः जर्चन्ति जर्चसि जर्चथः जर्चथ जामि जीवः जीमः स० जर्चेत जर्चेताम् जर्चेः जर्चेतम् जर्चेत जर्चेयम जर्चेव प० जर्चत/जर्चतात् जर्चताम् जर्चन्तु जर्च:/जर्चतात् जर्चतम् जर्चत जानि जर्चाव जर्चाम ह्य० अजर्चत् अजर्चताम् अजर्चन् अजर्च: अजर्चतम् अजर्चत अजर्चम् अजर्चाव अजर्चाम अ० अजर्चीत् अजर्चिष्टाम् अजर्चिषुः अजी: अजर्चिष्टम् अजर्चिष्ट अजर्चिषम् अजर्चिष्व अजर्चिष्म प० जजर्च जजर्चतुः जजचुः जजर्चिथ जजर्चथुः जजर्च जजर्च जजर्चिव जजर्चिम आ० जात् जास्ताम् जासुः जाः जास्तम् जास्त जासम् जास्व जास्म श्व० जर्चिता जर्चितारौ जर्चितार: जर्चितासि जर्चितास्थः जर्चितास्थ जर्चितास्मि जर्चितास्व: जर्चितास्मः भ० जर्चिष्यति जर्चिष्यतः जर्चिष्यन्ति जर्चिष्यसि जर्चिष्यथ: जर्चिष्यथ जर्चिष्यामि जर्चिष्याव: जर्चिष्यामः क्रि० अजर्चिष्यत् अजर्चिष्यताम् अजर्चिष्यन् अजर्चिष्यः अजर्चिष्यतम् अजर्चिष्यत अजर्चिष्यम् अजर्चिष्याव अजर्चिष्याम १३३८. झर्च (झ) परिभाषणे। तझनेऽपीत्येके। २४ व० झर्चति झर्चन्ति स० झर्चेत् झर्चेताम् झर्चेयुः प० झर्चतु/झर्चतात् झर्चताम् झर्चन्तु ह्य० अझर्चत् अझर्चताम् अझर्चन् अ० अझर्चीत् अझर्चिष्टाम् अझर्चिषुः प० जझर्च जझर्चतुः जझर्चुः आ० झर्व्यात् झास्ताम् झासुः श्व० झर्चिता झर्चितारौ झर्चितार: भ० झर्चिष्यति झर्चिष्यतः झर्चिष्यन्ति क्रि० अझर्चिष्यत् अझर्चिष्यताम् अझर्चिष्यन् १३३९. त्वचत् (त्वच्) संवरणे। संवरणमाच्छादनम्।२५ व० त्वचति त्वचतः त्वचन्ति स० त्वचेत् त्वचेताम् प० त्वचतु/त्वचतात् त्वचताम् त्वचन्तु ह्य० अत्वचत् अत्वचताम् अत्वचन् अ० अत्वचीत् अत्वचिष्टाम् अत्वचिषुः अत्वाचीत् अत्वाचिष्टाम् अत्वाचिषुः, इ० प० तत्वाच तत्वचतुः तत्वचुः आ० त्वच्यात् त्वच्यास्ताम् त्वच्यासुः श्व० त्वचिता त्वचितारौ त्वचितारः भ० त्वचिष्यति त्वचिष्यतः त्वचिष्यन्ति क्रि० अत्वचिष्यत् अत्वचिष्यताम् अत्वचिष्यन् त्वचेयुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy