SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ 370 धातुरत्नाकर प्रथम भाग तुदन्ति बभर्जे तुदन्ते भारी ॥अथ तुदादयस्तितो वर्णक्रमेण प्रदर्श्यन्ते। बभर्ज बभर्जतु बभजु, इत्यादि। तत्र प्रसिद्ध्यनुरोधेनादौ।। . आ० भृज्ज्यात् भृज्ज्यास्ताम् भृज्ज्यासुः भष्टारौ श्व० भग भारः १३१५. तुदीत् (तुद्) व्यथने। भ० भक्ष्यति भय॑तः भयन्ति व० तुदति तुदतः क्रि० अभय॑त् अभयंताम् अभयन् स० तुदेत् तुदेताम् तुदेयुः अभ्रक्ष्यत अभ्रक्ष्यताम् अभ्रक्ष्यन्, इत्यादि प० तुदतु/तुदतात् तुदताम् तुदन्तु व० भृज्जते भृज्जेते भृज्जन्ते ह्य० अतुदत् अतुदताम् अतुदन् स० भृज्जेत भृज्जेयाताम् भृज्जेरन् अ० अतौत्सीत् अतौत्ताम् अतौत्सुः प० भृज्जताम् भृज्जेताम् भृज्जन्ताम् प० तुतोद तुतुदतुः तुतुदुः ह्य० अभृज्जत अभृज्जेताम् अभृज्जन्त आ० तुद्यात् तुद्यास्ताम् तुद्यासुः अ० अभट अभाताम् अभर्फत् श्व० तोत्ता तोत्तारौ तोत्तारः अभ्रष्ट अभ्रक्षाताम् अभ्रक्षत, इत्यादि। भ० तोत्स्यति तोत्स्यतः तोत्स्यन्ति प० बभ्रज्जे बभ्रज्जाते बभ्रज्जिरे क्रि० अतोत्स्यत् अतोत्स्यताम् अतोत्स्यन् बभर्जाते बभजिरे, इत्यादि। आ० भीष्ट भीयास्ताम् भीरन् व० तुदते तुदेते भ्रक्षीष्ट भ्रक्षीयास्ताम् भ्रक्षीरन्, इत्यादि। स० तुदेत तुदेयाताम् तुदेरन् श्व० भा भारः प० तुदताम् तुदेताम् तुदन्ताम् भ्रष्टारौ भ्रष्टारः, इत्यादि ह्य० अतुदत अतुदेताम् अतुदन्स भ० भक्ष्यते भक्ष्येते भय॑न्ते अ० अतुत्त अतुत्साताम् . अतुत्सत भ्रक्ष्यते भ्रक्ष्येत भ्रक्षयन्ते, इ० तुतुदाते क्रि० अभयंत प० तुतुदे अभयन्त अभयताम् अभ्रक्ष्यत अभ्रक्ष्येताम् अभ्रक्ष्यन्त, इ० आ० तुत्सीष्ट तुत्सीयास्ताम् तुत्सीरन् १३१७. क्षिपीत् (क्षिप्) प्रेरणे।१ श्व० तोत्ता तोत्तारौ तोत्तारः भ० तोत्स्यते तोत्स्येते तोत्स्यन्ते व० क्षिपति क्षिपन्ति क्षिपतः क्रि० अतोत्स्यत अतोत्स्येताम् अतोत्स्यन्त स० क्षिपेत् क्षिपेताम् क्षिपेयुः अथ जान्तोऽनिट् च। प० क्षिपतु/क्षिपतात् क्षिपताम् क्षिपन्तु ह्य० अक्षिपत् अक्षिपताम् १३१६.भ्रस्जीत् (भ्रस्ज्) पाके।२ अक्षिपन् अ० अक्षैप्सीत् अक्षप्ताम् व० भृज्जति भृज्जतः भृज्जन्ति चिक्षिपतुः प० चिक्षेप स० भृज्जेत् भृज्जेयुः भृज्जेताम् प० भृज्जतु/भृज्जतात् भृज्जताम् भृज्जन्तु आ० क्षिप्यात् क्षिप्यास्ताम् क्षिप्यासुः ह्य० अभृज्जत् अभृज्जताम् अभृज्जन् श्व० क्षेप्ता क्षेप्तारौ क्षेप्तारः अ० अभाीत् अभाष्ाम् अभाभुः भ० क्षेप्स्यति क्षेप्स्यतः क्षेप्स्यन्ति अभ्राक्षीत् अभ्राष्टाम् अभ्राक्षुः, इत्यादि। क्रि० अक्षेप्यतु अक्षेप्स्यताम् अक्षेप्स्यन् प० बभ्रज्ज बभ्रज्जतुः व० क्षिपते क्षिपेते क्षिपन्ते तुतुदिरे अझैप्सुः चिक्षिपुः बभ्रज्जुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy