SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ स्वादिगण अधृष्णोः अधृष्णवम् अ० अधर्षीत् अधर्षीः प० दधर्ष दधर्षिथ दधर्ष आ० धृष्यात् धृष्याः धृष्यासम् श्व० धर्षिता धर्षितासि धर्षितास्मि भ० धर्षिष्यति धर्षिष्यसि धर्षिष्यामि क्रि० अधर्षिष्यत् अधर्षिष्यः अधर्षिष्यम् व० स्ति तिनुषे स्तिघ्नुवे स० स्तिघ्नुवीत स्तिघ्नुवीथा: स्तिघ्नुवीय प० स्तिघ्नुताम् स्तिघ्नुष्व स्तिघ्नुवै ह्य० अस्तिघ्नुत अधृष्णुतम् अधृष्णुत अधृष्णुव अधृष्णुम अधर्षिष्टाम् अधर्षिषुः अधर्षिष्टम् अधर्षिष्ट अधर्षिष्व अधर्षिष्म दधृषतुः दधृषथुः दधृषिव Jain Education International धृष्यास्ताम् धृष्यास्तम् धृष्यास्व धर्षितारौ ॥ इति परस्मैपदिनः || ॥ अथात्मनेपदिनौ सेटौ च ॥ १३१३. ष्टिघिट् (स्तिघ्) आस्कन्दने । धृष्यास्म धर्षितारः धर्षितास्थ धर्षितास्मः धर्षिष्यन्ति धर्षिष्यथ धर्षिष्यामः अधर्षिष्यताम् अधर्षिष्यन् अधर्षिष्यतम् अधर्षिष्यत अधर्षिष्याव अधर्षिष्याम धर्षितास्थः धर्षितास्वः धर्षिष्यतः धर्षिष्यथः धर्षिष्यावः स्तिघ्नुवाते स्तिघ्नवाथे स्तिघ्नुवहे दधृषुः दधृष दधृषिम स्तिघ्नुवीवहि स्तनुताम् धृष्यासुः धृष्यास्त स्तिघ्नुवाथाम् स्तिवावहै स्तिघ्नुवीयाताम् स्तिघ्नुवीरन् स्तिघ्नुवीयाथाम् स्तिघ्नुवीध्वम् स्तिघ्नुवीमहि स्तिघ्नुवताम् स्तिघ्नुध्वम् स्तनुवाम अस्तिघ्नुथाः अस्तिवाथाम् स्तिघ्नुवते स्तिघ्नुध्वे स्तिघ्नुमहे अस्तिघ्नुवाताम् अस्तित अस्तिघ्नुध्वम् अस्तिघ्नुवि अ० अस्तेघिष्ट अस्तेघिष्ठाः अस्तेधिषि प० तिष्टिघे तिष्टिघिषे तिष्टिघे आ० स्तेविषीष्ट स्तेधिषीष्ठाः स्तेघषीय श्व० स्तेषिता स्तेषितासे घा भ० स्तेधिष्यते स्तेधिष्यसे स्तेषिष्ये क्रि० अस्तेधिष्यत व० अश्नुते सo अश्नुवीत प० अश्नुताम् ह्य० आश्नुत अ० आशिष्ट आष्ट प० आनशे आ० अशिषीष्ट अक्षीष्ट श्व० अष्टा अशिता भ० अशिष्यते क्रि० आशिष्यत आक्ष्यत तिष्टिघाते तिष्टिघा तिष्टिघिवहे For Private & Personal Use Only अस्तिघ्नुवहि अस्तेधिषाताम् अस्तेघिषाथाम् अस्तेघिडूवम्/ध्वम् अस्तेषिष्वहि अस्तेघिष्महि तिष्टिघिरे तिष्टिघिध्वे तिष्टिघिम स्तेघिषीयास्ताम् स्तेघिषीरन् स्तेघिषीयास्थाम् स्तेघिषीध्वम् घषीमहि स्तेघषीवहि स्तेधितारौ स्तेषितासाथे स्तेषितास्वहे स्तेघिष्येते स्तेघिष्येथे स्तेघष्यावहे अस्तेघष्येताम् अस्तेघष्येथाम् अस्तेघिष्यावहि अस्तेघिष्यथाः अस्तेघिष्यध्वम् अस्तेघिष्ये अघिष्यामहि १३१४. अशौटि (अश्) व्याप्तौ । संघातेऽप्यन्ये। अस्ति महि अस्तेघिषत अशिषीयास्ताम् अक्षीयास्ताम् स्तेषितार: स्तेषिताध्वे स्तेघतास्मिहे स्तेधिष्यन्ते स्तेधिष्यध्वे अष्टारौ अशितारौ अशिष्येते शिष् आक्ष्येताम् धिष्यामहे अस्तेधिष्यन्त अश्नुवाते अनुव अश्नुवीयताम् अश्वताम् आश्नुवाताम् आशिषाताम् आक्षाताम् आनशा अश्नुवीरन् अश्नुवताम् 369 आश्नुवत आशिषत आक्षात, इत्यादि आनशिरे अशिष अक्षीरन् इत्यादि । अष्टारः अशितारः इत्यादि अशिष्यन्ते आशिष्यन्त ॥ स्वादिगणश्नुविकरणः सम्पूर्णः || आक्ष्यन्त, इत्यादि www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy