SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ 368 प० दभ्नोतु/दभ्नुतात् दभ्नुताम् ह्य० अदभ्नोत् अदभ्नुताम् अ० अदम्भीत अदम्भिष्टाम् प० ददम्भ देभतुः दभ्यास्ताम् आ० दभ्यात् श्व० दम्भिता दम्भितारौ दम्भिष्यतः अदम्भिष्यताम् अथ वान्तौ सेटौ च । १३१०. कृंव्ट् (कृन्व्) हिंसाकरणयोः । भ० दम्भिष्यति क्रि० अदम्भिष्यत् व० कृणोति स० कृणुयात् प० कृणोतु / कृणुतात् ह्य० अकृणोत् अ० अकृण्वत् प० चकृण्व आ० कृण्व्यात् श्व० कृण्विता भ० कृण्विष्यति क्रि० अकृविष्यत् व० धिनोति धिनोषि धिनोमि स० धिनुयात् धिनुयाः धिनुयाम् ० अधि अधिनो: अधिनवम् कृणुतः कृणुयाताम् कृणुताम् धिन्वन्ति धिनुथ धिनुमः धिनुयाताम् धिनुयुः धनुयातम् धनुयाव प० धिनोतु/धिनुतात् धिनुताम् धिनु/धिनुतात् धिनुतम् धिनवानि धिनवाव Jain Education International कृण्वन्ति कृणुयुः कृण्वन्तु अकृणुताम् अकृण्वन् अकृविष्टाम् अकृविषुः चकृण्वतुः चकृण्वः कृण्व्यास्ताम् कृण्व्यासुः कृण्वतारौ कृण्वितारः कृण्वष्यतः कृविष्यन्ति अकृण्विष्यताम् अकृण्विष्यन् दभ्नुवन्तु अदभ्नुवन् अदम्भिषुः देभुः १३११. घिवुट् (धिन्व्) गतौ । प्रीणनेऽप्यन्ये । दभ्यासुः दम्भितार: दम्भिष्यन्ति अभिष्यन् धिनुतः धिनुथः धिनुवः अधिनुताम् अधिनुतम् अधिनुव धिनुयात धिनुयाम धिनुवन्तु धिनुत धिनवाम अधिनुवन् अधित अधिनुम अ० अधिन्वीत् अधिवी: अधिन्विषम् प० दिधिन्व दिधिन्वुः दिधिन्व दिधिन्विम धिन्व्यासुः धिन्व्यास्त धिन्व्यास्म धिन्वितार: धिन्वितासि धिन्वितास्थः धिन्वितास्थ धिन्वितास्मि धिन्वितास्वः धिन्वितास्मः भ० धिन्विष्यति धिन्विष्यतः धिन्विष्यन्ति धिविष्यसि धिन्विष्यथः धिन्विष्यथ धिन्विष्यामि धिन्विष्यामः क्रि० अधिन्विष्यत् धिन्विष्यावः अधिन्विष्यताम् अधिन्विष्यन् अधिन्विष्यतम् अधिन्विष्यत अधिन्विष्य: अधिन्विष्यम् अधिन्विष्याव अधिन्विष्याम येऽन्यैरिहाष्टौ पठिता अव्याप्तौ दघ घातने ऋक्षि चिरि जिरि दास दु हिंसायामित्युदाहृताश्च अड्णोति दध्नोति ऋक्ष्णोति । केचित्तु ऋक्षिं छिन्दन्ति ऋणोति क्षिणोति चिरिणोति जिरिणोति इति ते लौकिका इत्यस्माभिरुपेक्षिताः । अथ षान्तः सेट च १३१२. ञिधृषाट् प्रागल्भ्ये | दिधिन्विथ दिधिन्व आ० धिन्व्यात् धिन्व्याः धिन्व्यासम् श्व० धिन्विता अधिन्विष्टाम् अन्विष्टम् अधिन्विष्व दिधिन्वतुः दिधिन्वथुः दिधिन्विव For Private & Personal Use Only धिन्व्यास्ताम् धिन्व्यास्तम् धिन्व्यास्व धिन्वितारौ व० धृष्णोति धृष्णोषि धृष्णोमि स० धृष्णुयात् धृष्णुयाताम् धृष्णुयाः धृष्णुयातम् धृष्णुयाम् धृष्णुयाव प० धृष्णोत / धृष्णुतात् धृष्णुताम् धृष्णुहि / धृष्णुतात् धृष्णुतम् धृष्णवानि धृष्णवाव ह्य० अधृष्णोत् अधृष्णुताम् धातुरत्नाकर प्रथम भाग अधिन्विषुः अधिन्विष्ट अधिन्विष्म धृष्णुतः धृष्णुथः धृष्णुवः धृष्णुवति धृष्णुमः धृष्णुयुः धृष्णुयात धृष्णुयाम धृष्णुवन्तु धृष्णुत धृष्णवाम अधृष्णुवन् www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy