________________
स्वादिगण
अपरराध
अपरेधिथ
अपरराध
आ० राध्यात्
राध्याः
राध्यासम्
श्व० राद्धा
राद्धासि
राद्धास्म
भ० रात्स्यति
रात्स्यसि
रात्स्यामि
क्रि० अरात्स्यत्
अरात्स्यः
अरात्स्यम्
हिंसार्थत्वे
आ० साध्यात्
श्व० साद्धा
भ० सात्स्यति
क्रि० असात्स्यत्
अपरेधतुः
अपरेधथुः
अपरेधिव
राध्यास्ताम्
राध्यास्तम्
राध्यास्व
राद्धारौ
राद्धास्थः
राद्धास्वः
रात्स्यतः
रात्स्यथः
रात्स्यावः
अरात्स्यताम्
अरात्स्यतम्
अरात्स्याव
व० साध्नोति
साध्नुतः स० साध्नुयात् साध्नुयाताम्
प० साध्नोतु/ साध्नुतात् साध्नुताम् ० असाध्नोत् असाध्नुताम्
अ० असात्सीत्
असाद्धाम्
प० ससाध
ससाधतुः
साध्यास्ताम्
साद्धारौ
सात्स्यत:
Jain Education International
१३०५. साधं (साधू) संसिद्धौ
संसिद्धिः फलनिष्पत्तिः । सोपदेशोऽयमित्येके तन्मतेऽपि नात्र विशेष:, अपि तु सिषाधयिषतीत्यत्र ।
अपरेधुः
अपरेध
अपरेधिम
व० ऋध्नोति
ऋध्नुतः स० ऋध्नुयात् ऋध्नुयाताम् प० ऋध्नोतु / ऋध्नुतात् ऋध्नुताम् ० आर्ध्वोत्
राध्यासुः
राध्यास्त
राध्यास्म
राद्धारः
राद्धास्थ
राद्धास्मः
रात्स्यन्ति
रात्स्यथ
रात्स्यामः
अरात्स्यन्
अरात्स्यत
अरात्स्याम
साध्नुवन्ति
साध्नुयुः
साध्नुवन्तु
असाध्नुवन्
असात्स्यताम्
१३०६. ऋधूट् (ऋध्) वृद्धौ
असात्सुः
ससाधुः
साध्यासुः
साद्धारः
सात्स्यन्ति
असात्स्यन्
ऋध्नुवन्ति
ऋध्नुयुः
ऋध्नुवन्तु
आर्ध्नुवन्
अ० आर्धीत्
प० आनर्ध
आ० ऋध्यात्
श्व० अर्धिता
भ० अर्धिष्यति
क्रि० आर्धिष्यत्
आ० आप्यात्
श्व० आप्ता
भ० आप्स्यति
क्रि० आप्स्यत्
अथ पान्तौ ।
१३०७. आप्लंट् (आप्) व्याप्तौ ।
व० तृप्नोति
स० तृप्नुयात्
प० तृप्नोतु / तृप्नुतात्
अतृप्
अ० अतर्पीत
प० ततर्प
आ० तृप्यात्
श्व० तर्पिता
व० आप्नोति
आप्नुतः
स० आप्नुयात्
आप्नुयाताम्
प० आप्नोतु / आप्नुतात् आप्नुताम्
ह्य० आत्
आप्नुताम्
अ० आपत्
आपताम्
प० आप
आपतुः
आप्यास्ताम्
आप्तारौ
आप्स्यतः
आप्स्यताम्
आप्स्यन्
१३०८. तृपट् (तृप्) प्रीणने। क्षुभ्नादित्वाण्णत्वाभावः ।
भ० तर्पिष्यति
क्रि० अतर्पिष्यत्
आर्धिष्टाम्
आनृधतुः
ऋध्यास्ताम्
अर्धितारौ
अर्धिष्यतः
आर्धिष्यताम्
व० दभ्नोति
स० दभ्नुयात्
For Private & Personal Use Only
तृप्नुतः
तृप्नुयाताम्
तृप्नुताम्
अतृप्नुताम्
अतर्पिष्टाम्
आर्धिषुः
आनृधुः
ऋध्यासुः
अर्धितार:
अर्धिष्यन्ति
आर्धिष्यन्
ततृपतुः
तृप्यास्ताम्
तर्पितारौ
तर्पिष्यतः
आप्नुवन्ति
आप्नुयुः
आप्नुवन्तु
आप्नुवन्
दभ्नुतः
दभ्नुयाताम्
आपन्
आपुः
आप्यासुः
आप्तारः
आप्स्यन्ति
तृप्नुवन्ति
तृप्नुयुः
तृप्नुवन्तु
अतृप्नुवन्
अतर्पिषुः
ततृपुः
तृप्यासुः
तर्पितार:
तर्पिष्यन्ति
अतर्पिष्यन्
अतर्पिष्यताम्
अथ भान्तः सेट् च ।
१३०९. दम्भुट् (दम्भू) दम्भे ।
367
दनुवन्ति
दभ्नुयुः
www.jainelibrary.org