SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ स्वादिगण अपरराध अपरेधिथ अपरराध आ० राध्यात् राध्याः राध्यासम् श्व० राद्धा राद्धासि राद्धास्म भ० रात्स्यति रात्स्यसि रात्स्यामि क्रि० अरात्स्यत् अरात्स्यः अरात्स्यम् हिंसार्थत्वे आ० साध्यात् श्व० साद्धा भ० सात्स्यति क्रि० असात्स्यत् अपरेधतुः अपरेधथुः अपरेधिव राध्यास्ताम् राध्यास्तम् राध्यास्व राद्धारौ राद्धास्थः राद्धास्वः रात्स्यतः रात्स्यथः रात्स्यावः अरात्स्यताम् अरात्स्यतम् अरात्स्याव व० साध्नोति साध्नुतः स० साध्नुयात् साध्नुयाताम् प० साध्नोतु/ साध्नुतात् साध्नुताम् ० असाध्नोत् असाध्नुताम् अ० असात्सीत् असाद्धाम् प० ससाध ससाधतुः साध्यास्ताम् साद्धारौ सात्स्यत: Jain Education International १३०५. साधं (साधू) संसिद्धौ संसिद्धिः फलनिष्पत्तिः । सोपदेशोऽयमित्येके तन्मतेऽपि नात्र विशेष:, अपि तु सिषाधयिषतीत्यत्र । अपरेधुः अपरेध अपरेधिम व० ऋध्नोति ऋध्नुतः स० ऋध्नुयात् ऋध्नुयाताम् प० ऋध्नोतु / ऋध्नुतात् ऋध्नुताम् ० आर्ध्वोत् राध्यासुः राध्यास्त राध्यास्म राद्धारः राद्धास्थ राद्धास्मः रात्स्यन्ति रात्स्यथ रात्स्यामः अरात्स्यन् अरात्स्यत अरात्स्याम साध्नुवन्ति साध्नुयुः साध्नुवन्तु असाध्नुवन् असात्स्यताम् १३०६. ऋधूट् (ऋध्) वृद्धौ असात्सुः ससाधुः साध्यासुः साद्धारः सात्स्यन्ति असात्स्यन् ऋध्नुवन्ति ऋध्नुयुः ऋध्नुवन्तु आर्ध्नुवन् अ० आर्धीत् प० आनर्ध आ० ऋध्यात् श्व० अर्धिता भ० अर्धिष्यति क्रि० आर्धिष्यत् आ० आप्यात् श्व० आप्ता भ० आप्स्यति क्रि० आप्स्यत् अथ पान्तौ । १३०७. आप्लंट् (आप्) व्याप्तौ । व० तृप्नोति स० तृप्नुयात् प० तृप्नोतु / तृप्नुतात् अतृप् अ० अतर्पीत प० ततर्प आ० तृप्यात् श्व० तर्पिता व० आप्नोति आप्नुतः स० आप्नुयात् आप्नुयाताम् प० आप्नोतु / आप्नुतात् आप्नुताम् ह्य० आत् आप्नुताम् अ० आपत् आपताम् प० आप आपतुः आप्यास्ताम् आप्तारौ आप्स्यतः आप्स्यताम् आप्स्यन् १३०८. तृपट् (तृप्) प्रीणने। क्षुभ्नादित्वाण्णत्वाभावः । भ० तर्पिष्यति क्रि० अतर्पिष्यत् आर्धिष्टाम् आनृधतुः ऋध्यास्ताम् अर्धितारौ अर्धिष्यतः आर्धिष्यताम् व० दभ्नोति स० दभ्नुयात् For Private & Personal Use Only तृप्नुतः तृप्नुयाताम् तृप्नुताम् अतृप्नुताम् अतर्पिष्टाम् आर्धिषुः आनृधुः ऋध्यासुः अर्धितार: अर्धिष्यन्ति आर्धिष्यन् ततृपतुः तृप्यास्ताम् तर्पितारौ तर्पिष्यतः आप्नुवन्ति आप्नुयुः आप्नुवन्तु आप्नुवन् दभ्नुतः दभ्नुयाताम् आपन् आपुः आप्यासुः आप्तारः आप्स्यन्ति तृप्नुवन्ति तृप्नुयुः तृप्नुवन्तु अतृप्नुवन् अतर्पिषुः ततृपुः तृप्यासुः तर्पितार: तर्पिष्यन्ति अतर्पिष्यन् अतर्पिष्यताम् अथ भान्तः सेट् च । १३०९. दम्भुट् (दम्भू) दम्भे । 367 दनुवन्ति दभ्नुयुः www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy