SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ 366 धातुरलाकर प्रथम भाग सेघतुः तितिकु: शक्ष्यसि शक्ष्यथ: शक्ष्यथ | क्रि० अतेगिष्यत् अतेगिष्यताम् अतेगिष्यन् शक्ष्यामि शक्ष्याव: शक्ष्यामः अथ घान्तः सेट् च। क्रि० अशक्ष्यत् अशक्ष्यताम् अशक्ष्यन् १३०३. षघट् (सम्) हिंसायाम्। अशक्ष्यः अशक्ष्यतम् अशक्ष्यत व० सघ्नोति सनुतः सध्नुवन्ति अशक्ष्यम् अशक्ष्याव अशक्ष्याम | स० सघ्नुयात् सध्नुयाताम् सध्नुयुः ये तु शक्यतेः पुषादित्वं प्रतिपन्नास्तेषां पुषादित्वादेवाङि सिद्धे प० सघ्नोतु/सघ्नुतात् सध्नुताम् सध्नुवन्तु लृदित्वमात्मनेपदेऽप्यडर्थम्। तेन क्रियाव्यतिहार इत्यात्मने ह्य० असघ्नोत् असघ्नुताम् असघ्नुवन् देऽङि व्यत्यशकत- . अ० असाघीत् असाघिष्टाम् असाघिषुः १३०१. तिकट् (तिक्) हिंसायाम्। असघीत् असघिष्टाम् असघिषुः इत्यादि। आस्कन्दने ऽपीत्येके। प० ससाव सेघुः व० तिक्नोति तिक्नुतः तिन्वन्ति आ० सध्यात् सध्यास्ताम् सध्यासुः स० तिक्नुयात् तिक्नुयाताम् तिक्नुयुः श्व० सघिता सघितारौ सघितार: प० तिनोतु/तिक्नुतात् तिक्नुताम् । तिक्नुवन्तु भ० सघिष्यति सघिष्यतः सघिष्यन्ति ह्य० अतिक्नोत् अतिक्नुताम् अतिक्नुवन् क्रि० असघिष्यत् असघिष्यताम् असघिष्यन् अ० अतेकीत् अतेकिष्टाम् अतेकिषुः अथ धान्तास्त्रयः प० तितेक तितिकतुः १३०४. राधंट् (राध्) संसिद्धौ। संसिद्धिः फलनिष्पत्तिः। आ० तिक्यात् तिक्यास्ताम् तिक्यासुः व० राध्नोति राध्नुतः राध्नुवन्ति श्व० तेकिता तेकितारौ तेकितारः राध्नोषि राभुथः राध्नुथ भ० तेकिष्यति तेकिष्यतः तेकिष्यन्ति राध्नोमि रानुवः राध्नुमः क्रि० अतेकिष्यत् अतेकिष्यताम् अतेकिष्यन् स० राध्नुयात् राध्नुयाताम् राध्नुयुः अथ गान्त: सेट् च। राध्नुयाः रानुयातम् राध्नुयात १३०२. तिगट् (तिम्) हिंसायाम्। रानुयाम् राध्नुयाव राध्नुयाम प० राध्नोतु/राध्नुतात् राध्नुताम् राध्नुवन्तु आस्कदनेऽपि केचित्। राध्नोहि/राध्नुतात् रानुतम् राध्नुत व० तिग्नोति तिग्नुतः तिग्नुवन्ति राध्नवानि राध्नवाव राध्नवाम स० तिग्नुयात् तिग्नुयाताम् ह्य० अराध्नोत् अराधभुताम् अराध्रुवन् प० तिग्नोतु/तिग्नुतात् तिग्नुताम् तिग्नुवन्तु अराधनोः अराध्भुतम् अराध्भुत ह्य० अतिग्नोत् अतिग्नुताम् अतिग्नुवन् अराधनवम् अराधभुव अराध्नुम अ० अरात्सीत् अ० अतेगीत् अतेगिष्टाम् अराद्धाम् अरात्सुः अतेगिषुः अरात्सी: अराद्धम् अराद्ध प० तितेग तितिगतुः अरात्सम् अरात्स्व अरात्स्म आ० तिग्यात् तिग्यास्ताम् तिग्यासुः प० रराध राधतुः रराधुः श्व० तेगिता तेगितारौ तेगितारः रराधिथ राधथुः भ० तेगिष्यति तेगिष्यतः तेगिष्यन्ति रराध रराधिव रराधिम तिग्नुयुः तितिगुः रराध Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy