SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ स्वादिगण 365 पृणुत पृणवानि अपृणुम/म स० पृणुयात् पृणुयाताम् पृणुयुः पृणुयाः पृणुयातम् पृणुयात पृणुयाम् पृणुयाव पृणुयाम प० पृणोतु/पृणुतात् पृणुताम् पृणुवन्तु पृणु/पृणुतात पृणुतम् पृणवाव पृणवाम ह्य० अपृणोत् अपृणुताम् अपृणुवन् अपृणोः अपृणुतम् अपृणुत अपृणवम् अपृणुव/ण्व अ० अपार्षीत् अपार्टाम् अपार्षः अपार्षी: अपार्टम् अपार्ट अपार्षम् अपार्श्व अपार्म प० पपार पप्रतुः पप्रुः पपर्थ पप्रथुः पप्र पपार/पपर पप्रिव पप्रिम आ० प्रियात् प्रियास्ताम् प्रियासुः प्रियाः प्रियास्त प्रियासम् प्रियास्व प्रियास्म श्व० पर्ता पर्तारौ पर्तारः पर्तासि पर्तास्थः पर्तास्थ पर्तास्मि पर्तास्वः पर्तास्मः भ० परिष्यति परिष्यतः परिष्यन्ति परिष्यसि परिष्यथ: परिष्यथ परिष्यामि परिष्याव: परिष्यामः क्रि० अपरिष्यत् अपरिष्यताम् अपरिष्यन् अपरिष्यः अपरिष्यतम् अपरिष्यत अपरिष्यम् अपरिष्याव अपरिष्याम १२९९. स्मृट (स्मृ) पालने च। चकारात्प्रीतौ। जीवनेऽप्यन्ये। व० स्मृणोति स्मृणुतः स्मृण्वन्ति स० स्मृणुयात् स्मृणुयाताम् स्मृणुयुः प० स्मृणोतु/स्मृणुतात् स्मृणुताम् स्मृणुवन्तु ह्य० अस्मृणोत् अस्मृणुताम् अस्मृणुवन् अ० अस्मार्षीत् अस्मार्टाम् अस्मार्घः प० सस्मार सस्मरतुः सस्मरुः आ० स्मर्यात् स्मर्यास्ताम् । स्मर्यासुः श्व० स्मर्त्ता स्मर्तारौ स्मारः भ० स्मरिष्यति सरिष्त: स्मरिष्यन्ति क्रि० अस्मरिष्यत् अस्मरिष्यताम् अस्मरिष्यन् अथ कान्तौ। १३००. शक्लृट् (शक्) शक्तौ। व० शक्नोति शक्नुतः शक्नुवन्ति शक्नोषि शक्नुथ: शक्नुथ शक्नोमि शक्नुवः/न्वः शक्नुमः/न्म: स० शक्नुयात् शक्नुयाताम् शक्नुयुः शक्नुयाः शक्नुयातम् शक्नुयात शक्नुयाम् शक्नुयाव शक्नुयाम प० शक्नोतु/शक्नुतात् शक्नुताम् शक्नुवन्तु शक्नुहि/शक्नुतात् शक्नुतम् शक्नुत शक्नवानि शक्नवाव शक्नवाम ह्य० अशक्नोत् अशक्नुताम् अशक्नुवन् अशक्नोः अशक्नुतम् अशक्नुत अशक्नवम् अशक्नुव अशक्नुम अ० अशकत् अशकताम् अशकन् अशक: अशकतम् अशकत अशकम् अशकाव अशकाम प० शशाक शेकिथ/शशक्थ शेकथुः शशाक/शशक शेकिव शेकिम आ० शक्यात् शक्यास्ताम् शक्यासुः शक्या : शक्यास्तम् शक्यास्त शक्यासम् शक्यास्व शक्यास्म श्व० शक्ता शक्तारौ शक्तारः शक्तासि शक्तास्थः शक्तास्थ शक्तास्मि शक्तास्वः शक्तास्मः भ० शक्ष्यति शक्ष्यतः शक्ष्यन्ति प्रियास्तम् शेकतुः शेकुः शेक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy