SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ तुदादिगण 371 क्षिपेरन् क्षिपेताम् अक्राक्षुः कृषेते कृषन्ते स० क्षिपेत क्षिपेयाताम् प० क्षिपताम् क्षिपन्ताम् ह्य० अक्षिपत अक्षिपेताम् अक्षिपन्त अ० अक्षिप्त अक्षिप्साताम् अक्षिसत प० चिक्षिपे चिक्षिपाते चिक्षिपिरे आ० क्षिप्सीष्ट क्षिप्सीयास्ताम् क्षिप्सीरन् श्व० क्षेप्ता क्षेप्तारौ क्षेप्तारः भ० क्षेप्स्यते क्षेप्स्येते क्षेप्स्यन्ते क्रि० अक्षेप्स्यत अक्षेप्येताम् अक्षेप्स्यन्त अथ शान्तोऽनिट् च। १३१८. दिशीत् (दिश्) अतिसर्जने। अतिसर्जनं त्यागः। व० दिशति दिशतः दिशन्ति स० दिशेत् दिशेताम् दिशेयुः प० दिशतु/दिशतात् दिशताम् दिशन्तु ह्य० अदिशत् अदिशताम् अदिशन् अ० अदिक्षत् अदिक्षताम् अदिक्षन् प० दिदेश दिदिशतुः दिदिशुः आ० दिश्यात् दिश्यास्ताम् श्व० देष्टा देष्टारौ भ० दक्ष्यति दक्ष्यतः दक्ष्यन्ति क्रि० अदक्ष्यत् अदक्ष्यताम् अदक्ष्यन् व० दिशते दिशेते दिशन्ते स. दिशेत दिशेयाताम् दिशेरन् प० दिशताम् दिशेताम् दिशन्ताम् ह्य० अदिशत अदिशेताम् अदिशन्त अ० अदिक्षत अदिक्षाताम् अदिक्षन्त प० दिदिशे दिदिशाते दिदिशिरे आ० दिक्षीष्ट दिक्षीयास्ताम् श्व० देष्टा देष्टारौ देष्टारः भ० देक्ष्यते देक्ष्यते देक्ष्यन्ते क्रि० अदेक्ष्यत अदेक्ष्येताम् अदेक्ष्यन्त अथ षान्तोऽनिट् च। १३१९. कृषीत् (कृष्) विलेखने। ५ व० कृषति कृषतः कृषन्ति स० कृषेत् कृषेताम् कृषेयुः प० कृषतु/कृषतात् कृषताम् कृषन्तु ह्य० अकृषत् अकृषताम् अकृषन् अ० अक्राक्षीत् अक्राष्टाम् अकारक्षीत् अकारष्टाम् अकारक्षुः, इत्यादि अकृक्षत् अकृक्षताम् अकृक्षन्, इत्यादि। प० चकर्ष चकृषतुः चकृषुः आ० कृष्यात् कृष्यास्ताम् कृष्यासुः श्व० का कारौ कारः भ० कर्त्यति कमंतः कयन्ति क्रि० अकय॑त् अकय॑ताम् अकय॑न् अक्रक्ष्यत् अक्रक्ष्यताम् अक्रक्ष्यन्, इत्यादि व० कृषते स० कृषेत कृषेयाताम् कृषेरन् प० कृषताम् कृषेताम् कृषन्ताम ह्य० अकृषत अकृषेताम् अकृषन्त अ० अकृष्ट अकृक्षाताम् अकृक्षन्त अकृक्षत अकृक्षाताम् अकृक्षन्त, इत्यादि प० चकृषे चकृषाते चकृषिरे आ० कृषीष्ट कृक्षीयास्ताम् कृक्षीरन् श्व० क्रा ऋष्टारौ क्रारः भ० क्रयते क्रयेते क्रयन्ते कक्षये कयेते कय॑न्ते, इ० क्रि० अक्रय॑त अक्रयेताम् अक्रय॑न्त ___अकयत . अकयेताम् अकयन्त, इ० अथ मुचादयोऽष्टी, तत्राद्याः पञ्चानिट उभयपदिनश्च तत्र त्रयः परस्मैपदिनः खिदंवर्जाः सेटच। तत्र चान्तौ। १३२०. मुचलंती (मुच्) मोक्षणे। ६ व० मुञ्चति मुञ्चतः स० मुश्चेत् मुश्चेताम् मुञ्चेयुः प० मुञ्चतु/मुञ्चतात् मुञ्चताम् मुश्चन्तु दिश्यासुः देष्टारः दिक्षीरन् मुञ्चन्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy