________________
344
धातुरत्नाकर प्रथम भाग
दास्ये
अदास्ये
रेतारः
रेतारौ रेष्येते
धीयेरन् धीयन्ताम्
धीयेताम्
धेषीरन् धेतारः
लेषीरन्
दाताहे दातास्वहे दातास्मिहे भ० दास्यते दास्येते
दास्यन्ते दास्यसे दास्येथे दास्यध्वे
दास्यावहे दास्यामहे क्रि० अदास्यत अदास्येताम् अदास्यन्त अदास्यथाः अदास्येथाम् अदास्यध्वम्
अदास्यावहि अदास्यामहि
१२४५. धीड्च् (धी) अनादरे। व० धीयते धीयेते
धीयन्ते स० धीयेत धीयेयाताम् प० धीयताम् ह्य० अधीयत अधीयेताम् अधीयन्त अ० अधेष्ट अधेषाताम् अधेषत प० दिध्ये दिध्याते दिध्यिरे आ० धेषीष्ट
धेषीयास्ताम् श्व० घेता धेतारौ भ० धेष्यते धेष्येते
धेष्यन्ते क्रि० अधेष्यत अधेष्येताम् अधेष्यन्त
१२४६. मीड्च् (मी) हिंसायाम्। व० मीयते
मीयेते
मीयन्ते स० मीयेत
मीयेयाताम्
मीयेरन् प० मीयताम्
मीयन्ताम् ह्य० अमीयत अमीयेताम् अमीयन्त अ० अमेष्ट अमेषाताम् अमेषत प० मिम्ये मिम्याते मिम्यिरे आ० मेषीष्ट मेषीयास्ताम् श्व० मेता
मेतारौ मेतारः भ० मेष्यते । मेष्येते मेष्यन्ते क्रि० अमेष्यत अमेष्येताम् अमेष्यन्त
१२४७. रीड्च् (री) स्रवणे। व० रीयते
रीयेते
रीयन्ते स० रीयेत
रीयेयाताम्
प० रीयताम् रीयेताम् रीयन्ताम ह्य० अरीयत अरीयेताम् अरीयन्त अ० अरेष्ट अरेषाताम् अरेषत प० रियें
रिते रियरे आ० रेषीष्ट रेषीयास्ताम् रेषीरन श्व० रेता भ० रेष्यते
रेष्यन्ते क्रि० अरेष्यत अरेष्येताम् __ अरेष्यन्त
१२४८. लीड्च् (ली) श्लवणे। व० लीयते लीयेते
लीयन्ते स० लीयेत लीयेयाताम् लीयेरन् प० लीयताम् लीयेताम् लीयन्ताम् ह्य० अलीयत अलीयेताम् अलीयन्त अ० अलास्त अलासाताम् अलासत प० अलेष्ट अलेषाताम् अलेषत आ० लिल्ये लिल्यिाते लिल्यिरे श्व० लेषीष्ट लेषीयास्ताम् ____ लासीष्टाः लासीयास्ताम् लाषीरन् भ० लेष्यते लेष्येते
लेष्यन्ते ____ लास्यते लास्येते लास्यन्ते क्रि० अलेष्यत अलेष्येताम् अलेष्यन्त
अलास्यत अलास्येताम् अलास्यन्त - १२४९. डीड्च् (डी) गतौ। विहायसा गतावित्यन्ये। व० डीयते डीयेते
डीयन्ते स० डीयेत
डीयेयाताम्
डीयेरन् प० डीयताम् डीयेताम् डीयन्ताम् ह्य० अडीयत अडीयेताम् अडीयन्त अ० अडयिष्ट अडयिषाताम् अडयिषत प० डिड्ये डिड्याते डिडियरे आ० डयिष्ट डयिषीयास्ताम् डयिषीरन् श्व० डयिता डयितारौ डयितारः भ० डयिष्यते डयिष्येते डयिष्यन्ते क्रि० अडयिष्यत अडयिष्येताम् अडयिष्यन्त
मीयेताम्
मेषीरन्
रीयेरन्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org