SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ दिवादिगण असोष्ट असोष्ठाः असोषि प० सुषुवे सुषुविषे आ० सविषीष्ट सविषीष्ठाः सविषीय सोषिष्ट सोषीष्ठाः सोषीय श्व० सविता सवितासे सविताहे सोता सोतासे सोताहे भ० सविष्यते सविष्यसे सविष्ये सोष्यते सोष्यसे सोष्ये क्रि० असविष्यत असविष्यथाः असविषये असोष्यत असोष्यथाः असोष्ये Jain Education International असो असोषत असोषाथाम् असोढ्वम् / ड्वम्/ध्वम् असोष्वहि असोष्महि सुषुविरे सुषुवा व सुषुविडूवे/विवे सुषुविव सुषुविमहे सविषयास्ताम् सविषीरन् सविषीयास्थाम् सविषीध्वम् सविषीवहि सविषीमहि तथा सोषीयास्ताम् सोषीरन् सोषीयास्थाम् सोषीढ्वम् सोषीवहि सोषीमहि सवितारौ सवितासाथे सवितास्वहे, तथा सोतारौ सोतासाथे सोतास्व सविष्येते सविष्येथे सविषयाव तथा सोष्येते सोष्येथे सोष्यावहे सवितारः सविताध्वे सवितास्मिहे सोतारः सोताध्वे सोतास्महे सविष्यन्ते सविष्यध्वे सविष्यामहे सोष्यन्ते सोष्यध्वे सोष्यामहे असविष्येताम् असविष्यन्त अविष्येथाम् असविष्यध्वम् असविष्यावहि असविष्यामहि तथा असोष्येताम् असोष्यन्त असोष्येथाम् असोष्यध्वम् असोष्यावहि असोष्यामहि १२४३. दूड्च् (दू) परितापे । खेदे इत्यर्थः । दूयेते दूयेयाताम् दूताम् अदूताम् अदविषाताम् दुदुवा दविषीयास्ताम् दवितारौ विष् व० दूयते ० दूत प० दूयताम् ह्य० अदूयत अ० अदविष्ट प० दुदुवे आ० दविषीष्ट श्व० दविता भ० दविष्यते क्रि० अदविष्यत व० दीयते दीयसे ये स० दीयेत दीयेथाः दीयेय प० दीयताम् दीयस्व दीयै ० अदीयत अदीयथाः अदीये अ० अदास्त अदास्था: अदासि प० दिदीये दिदीयिषे दिदीये आ० दासीष्ट दासीष्ठाः दासीय श्व० दाता दातासे For Private & Personal Use Only अविष्येताम् अथेदन्ताः सप्त डीडोऽन्येऽनिय्क्ष । १२४४. दींड्य् (दी) क्षये । दीयेते दीयेथे दीयावहे दीयेयाताम् दीयेयाथाम् दीयेवहि ताम् दीयेथाम् दीया है अदीयेताम् अदीयेथाम अदीयावहि अदासाताम् अदासाथाम् अदास्वहि दिदीयाते दिदीयाथे दिदीयिवहे दासीयास्ताम् दासीयास्थाम् दूयन्ते दूयेरन् दूयन्ताम् अदूयन्त अदविषत दासीवहि दातारौ दातासाथे दुदुविरे दविषीरन् दवितारः दविष्यन्ते अदविष्यन्त दीयन्ते दीयध्वे दीयामहे दीयेरन् दीध्वम् दीयेमहि दीयन्ताम् दीयध्वम् दीयामहै अदीयन्त अदीयध्वम् अदीयामहि अदासत अदाध्वम्/द्ध्वम् अदास्महि दिदीयिरे 343 दिदीयिध्वे /यिढ्वे दिदीयिमहे दासीरन् दासीध्वम् दासीमहि दातारः दाताध्वे www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy