SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ 342 धातुरत्नाकर प्रथम भाग अस्तूपिषम् अकोपीत् अकोपीः अकोपिषम् अगोपीत् अगोपी: अगोपिषम् अयोपीत् अयोपी: अयोपिषम् अरोपीत् अरोपी: अरोपिषम् अलोपीत् अलोपी: अलोपिषम् अलोभीत् अलोभी: अलोभिषम् अनाभीत् अनाभी: अनाभिषम् अनभीत् अनभी: अनभिषम् अतोभीत् अतोभीः अतोभिषम् अक्लेदीत् अक्लेदी: अक्लेदिषम् अक्लैत्सीत् अस्तूपिष्व अकोपिष्टाम् अकोपिष्टम् अकोपिष्व अगोपिष्टाम् अगोपिष्टम् अगोपिष्व अयोपिष्टाम् अयोपिष्टम् अयोपिष्व अरोपिष्टाम् अरोपिष्टम् अरोपिष्व अलोपिष्टाम् अलोपिष्टम् अलोपिष्व अलोभिष्टाम् अलोभिष्टम् अलोभिष्व अनाभिष्टाम् अनाभिष्टम् अनाभिष्व अनभिष्टाम् अनभिष्टम् अनभिष्व अतोभिष्टाम् अतोभिष्टम् अतोभिष्व अक्लेदिष्टाम् अक्लेदिष्टम् अक्लेदिष्व अक्लैत्ताम् HATTENTA अस्तूपिष्म अकोपिषुः अकोपिष्ट अकोपिष्म अगोपिषुः अगोपिष्ट अगोपिष्म अयोपिषुः अयोपिष्ट अयोपिष्म अरोपिषुः अरोपिष्ट अरोपिष्म अलोपिषुः अलोपिष्ट अलोपिष्म अलोभिषुः अलोभिष्ट अलोभिष्म अनाभिषुः अनाभिष्ट अनाभिष्म अनभिषुः अनभिष्ट अनभिष्म अतोभिषुः अतोभिष्ट अतोभिष्म अक्लेदिषुः अक्लेदिष्ट अक्लेदिष्म अक्लैत्सुः अक्लैत्सी: अक्लैत्तम् अक्लैत्त अक्लैत्सम् अक्लैत्स्व अक्लैत्स्म अमेदीत् अमेदिष्टाम् अमेदिषुः अमेदी: अमेदिष्टम् अमेदिष्ट अमेदिषम् अमेदिष्व अमेदिष्म अक्ष्वेदीत् अक्ष्वेदिष्टाम् अक्ष्वेदिषुः अक्ष्वेदी: अक्ष्वेदिष्टम् अक्ष्वेदिष्ट अक्ष्वेदिषम् अक्ष्वेदिष्व अक्ष्वेदिष्म आर्धीत् आर्धिष्टाम् आर्धिषुः आर्धीः आर्धिष्टम आर्धिष्ट आर्धिषम् आर्धिष्व आर्धिष्म अगर्धीत् अगर्धिष्टाम् अगर्धिषुः अगी : अगर्धिष्टम् अगर्धिष्ट अगर्धिषम् अगर्धिष्व अगर्धिष्म वृत पुषादिः। पुषादिर्दिवाद्यन्तर्गणो वर्तितः सम्पूर्ण; इत्यर्थः। अथात्मनेपदिषु सूयत्यादिर्नवकः क्तयोस्तस्य नत्वार्थ प्रदर्श्यते। तत्र लाघवार्थमादावूदन्तौ सेटौ चा १२४१. घूडौच (सू) प्राणिप्रसवे। व० सूयते सूयेते सूयन्ते सूयसे सूयध्वे सूयेथे सूयावहे सूये स० सूयेत सूयेथाः सूयेय प० सूयताम् सूयस्व सूयै सूयामहे सूयेरन् सूर्यध्वम् सूयेमहि सूयन्ताम् सूयध्वम् सूयामहै असूयन्त असूयध्वम् असूयामहि असविषत असविड्डूवम्/ध्वम् असविष्महि सूयेयाताम् सूयेयाथाम् सूयेवहि सूयेताम् सूयेथाम् सूयावहै असूयेताम् असूयेथाम् असूयावहि असविषाताम् असविषाथाम् असविष्वहि तथा ह्य० असूयत असूयथाः असूये अ० असविष्ट असविष्ठाः . असविषि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy