SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ पेषीरन् दिवादिगण 345 १२५०. बीड्च् (बी) वरणे। पिप्ये पिप्यिवहे पिप्यिमहे व० व्रीयते व्रीयेते व्रीयन्ते आ० पेषीष्ट पेषीयास्ताम् स. वीयेत व्रीयेयाताम् व्रीयेरन् पेषीष्ठाः पेषीयास्थाम् पेषीध्वम् प० वीयताम् तीयेताम् व्रीयन्ताम् पेषीय पेषीवहि पेषीमहि ह्य० अव्रीयत अव्रीयेताम् अव्रीयन्त श्व० पेता पेतारौ पेतारः अ० अरोष्ट अवेषाताम् अरोषत पेतासे पेतासाथे पेतावे प० विविये विव्रियाते विवियिरे पेताहे पेतास्वहे पेतास्मिहे आ० वेषीष्ट वेषीयास्ताम् वेषीरन् भ० पेष्यते पेष्येते पेष्यन्ते श्व० वेता वेतारौ वेतारः पेष्यसे पेष्येथे पेष्यध्वे भ० वेष्यते वेष्येते वेष्यन्ते पेष्यावहे पेष्ये पेष्यामहे अनेष्येताम् क्रि० अवेष्यत अवेष्यन्त वृत् स्वादिः। सूयत्यादिर्दिवाद्यन्तर्गणो नवको वर्तितः सम्पूर्ण | क्रि० अपेष्यत अपेष्येताम् अपेष्यन्त इत्यर्थः। अपेष्यथाः अपेष्येथाम् अपेष्यध्वम् अथेदन्तास्त्रयोऽनिटश्च। अपेष्ये अपेष्यावहि अपेष्यामहि १२५१. पींड्च् (पी) पाने। १२५२. ईंड्च् (ई) गतौ। व० पीयते पीयेते व० ईयते ईयेते ईयेथे पीयसे ईयध्वे पीयेथे ईयसे पीयध्वे ईयावहे ईयामहे पीये पीयावहे पीयामहे स० ईयेत ईयेयाताम् ईयेरन् स० पीयेत पीयेयाताम् पीयेरन् ईयेयाथाम् ईयेध्वम् पीयेथाः पीयेयाथाम् पीयेध्वम् ईयेवहि ईयेमहि पीयेय पीयेवहि पीयेमहि प० ईयताम् ईयन्ताम् प० पीयताम् पीयेताम् ईयस्व ईयेथाम् ईयध्वम् पीयस्व पीयेथाम् पीयध्वम् ईयावहै पीयै पीयावहै पीयामहै ह्य० ऐयत ऐयेताम् ऐयन्त ह्य० अपीयत अपीयेताम् अपीयन्त ऐयथाः ऐयेथाम् ऐयध्वम् अपीयथाः अपीयेथाम् अपीयध्वम् | ऐये ऐयावहि ऐयामहि अपीये अपीयावहि अपीयामहि अ० ऐष्ट ऐषाताम् ऐषत अ० अपेष्ट अपेषाताम् अपेषत | ऐष्ठाः ऐषाथाम् ऐड्डवम्/ध्वम् अपेष्ठाः अपेषाथाम् अपेडूवम्, ध्वम् - ऐषि ऐष्वहि ऐष्पहि अपेषि अपेष्वहि अपेष्महि प० अयाञ्चक्रे अयाञ्चक्राते अयाञ्चक्रिरे प० पिप्ये पिप्याते पिप्यिरे अयाञ्चकृषे अयाञ्चक्राथे अयाञ्चकृध्वे पिप्यिषे पिप्याथे पिप्यिड्वे/ध्वेि अयाञ्चके अयाञ्चकृवहे अयाञ्चकृमहे पीयन्ते ईयन्ते ईयेथाः ईयेय ईयेताम् पीयन्ताम् ईयामहै Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy