SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ दिवादिगण 337 भ्रमेयुः भ्रमेत् भ्रमः भ्रमेयम् भ्रमेताम् भ्रमेतम् भ्रमेव प० भ्राम्यतु/भ्राम्यतात् भ्राम्यताम् भ्राम्य:/भ्राम्यतात् भ्राम्यतम् भ्राम्याणि भ्राम्याव भ्रमेत भ्रमम भ्राम्यन्तु भ्राम्यत भ्राम्याम तथा भ्रमताम् भ्रमतम् भ्रमन्तु भ्रमत भ्रमाव भ्रमाम भ्रमतु/भ्रमतात् भ्रम/भ्रमतात् भ्रमाणि ह्य० अभ्राम्यत् अभ्राम्यः अभ्राम्यम् क्षन्ता अभ्राम्यताम् अभ्राम्यतम् अभ्राम्यन् अभ्राम्यत अभ्राम्याव अभ्राम्याम तथा अभ्रमताम् अभ्रमतम् अभ्रमाव अभ्रमताम् अभ्रमतम् अभ्रमाव अभ्रमन् अभ्रमत अभ्रमाम अभ्रमन् अभ्रमत अभ्रमाम अभ्रमिष्यम् अभ्रमिष्याव अभ्रमिष्याम १२३५. क्षमौच (क्षम्) सहने। व० क्षाम्यति क्षाम्यतः क्षाम्यन्ति स० क्षाम्येत् क्षाम्येताम् क्षाम्येयुः प० क्षाम्यतु/क्षाम्यतात् क्षाम्यताम् क्षाम्यन्तु ह्य० अक्षाम्यत् अक्षाम्यताम् अक्षाम्यन् अ० अक्षमत् अक्षमताम् अक्षमन् प० चक्षाम चक्षमतुः चक्षमुः आ० क्षम्यात् क्षम्यास्ताम् क्षम्यासुः श्व० क्षमिता क्षमितारौ क्षमितारः क्षन्तारौ क्षन्तार: भ० क्षमिष्यति क्षमिष्यतः क्षमिष्यन्ति क्षस्यति क्षस्यतः क्षस्यन्ति क्रि० अक्षमिष्यत् अक्षमिष्यताम् अक्षमिष्यन् अक्षस्यत् अक्षस्यताम् अक्षस्यन् अथ दान्तः। १२३६. मदैच् (मद्) हर्षे। व० माद्यति माद्यतः माद्यन्ति माद्यसि माद्यथ: माद्यथ माद्याम माद्यावः माद्यामः स० माद्येत् माद्येताम माद्यः माद्यतम् माद्येत माद्येयम् माद्येव माद्येम प० माद्यतु/माद्यतात् माद्यताम् माद्यन्तु माद्य:/माद्यतात् माद्यतम् माद्यत माद्यानि माद्याव माद्याम ह्य० अमाद्यत् अमाद्यताम् अमाद्यन् अमाद्यः अमाद्यतम् अमाद्यत अमाद्यम् अमाद्याव अमाद्याम अ० अमदत् अमदताम् अमदन् अमदः अमदतम् अमदत अमदम् अमदाव अमदाम प० ममाद मेदथुः बभ्रमतुः माद्येयुः बभ्रमः बभ्रम बभ्रमथुः अभ्रमत् अभ्रमः अभ्रमम् अ० अभ्रमत् अभ्रमः अभ्रमम् प० बभ्राम बभ्रमिथ भ्रमिथ बभ्राम/बभ्रम आ० भ्रम्यात् भ्रम्या: भ्रम्यासम् श्व० भ्रमिता भ्रमितासि भ्रमितास्मि भ० भ्रमिष्यति भ्रमिष्यसि भ्रमिष्यामि क्रि० अभ्रमिष्यत् अभ्रमिष्यः भ्रेमिथुः बभ्रमिव भ्रम्यास्ताम् भ्रम्यास्तम् भ्रम्यास्व भ्रमितारौ भ्रमितास्थः भ्रमितास्वः भ्रमिष्यतः भ्रमिष्यथः भ्रमिष्याव: अभ्रमिष्यताम् अभ्रमिष्यतम् बभ्रमिम भ्रम्यासुः भ्रम्यास्त भ्रम्यास्म भ्रमितारः भ्रमितास्थ भ्रमितास्मः भ्रमिष्यन्ति भ्रमिष्यथ भ्रमिष्यामः अभ्रमिष्यन् अभ्रमिष्यत . मेदतुः मेदिथ मेद Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy