SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ 336 शाम्येः शाम्येयम् प० शाम्यतु / शाम्यतात् शाम्यताम् शाम्य: / शाम्यतात् शाम्यतम् शाम्यानि शाम्याव हा० अशाम्यत् अशाम्य: अशाम्यम् अ० अशमत् अशम: अशमम् प० शशाम शेमिथ शशाम / शशम आ० शम्यात् शम्याः शम्यासम् श्व० शसिता शमितासि शमितास्मि भ० शमिष्यति शमिष्यसि . शमिष्यामि क्रि० अशमिष्यत् शाम्तम्, शाम्येव अशाम्यताम् अशाम्यतम् अशाम्याव अशमताम् अशमतम् अशमाव शेमतुः शेमथुः शेमिव शम्यास्ताम् शम्यास्तम् शम्यास्व शमितारी शमितास्थः शमितास्वः शमिष्यतः शमिष्यथः शमिष्यावः अशमिष्यताम् अशमिष्य: अशमिष्यतम् अशमिष्यम् अशमिष्याव Jain Education International व० दाम्यति स० [दाम्येत् प० दाम्यतु / दाम्यतात् दाम्यताम् ह्य० अदाम्यत् अदाम्यताम् शाम्यत शाम्येम दाम्यतः दाम्येताम् शाम्यन्तु शाम्यत शाम्याम अशाम्यन अशाम्यत अशाम्याम अशमन् अशमत अशमाम शेमुः शेम शेमिम शम्यासुः शम्यास्त शम्यास्म शमितार: शमितास्थ १२३१. दमूच् (दम्) उपशमे । शमितास्मः शमिष्यन्ति शमिष्यथ शमिष्यामः अशमिष्यन् अशमिष्यत अशमिष्याम दाम्यन्ति दाम्येयुः दाम्यन्तु अदाम्यन् अ० अदमत् प० ददाम आ० दम्यात् श्व० दमिता भ० दमिष्यति क्रि० अदमिष्यत् व० श्राम्यति व० ताम्यति साम्येत् प० ताम्यतु / ताम्यतात् ताम्यताम् डा० अताम्यत् अताम्यताम् अ० अतमत् अतमताम् प० तताम तेमतुः आ० तम्यात् श्व० तमिता भ० तमिष्यति क्रि० अतमिष्यत् व० भ्राम्यति भ्राम्यसि भ्राम्यामि भ्रमति भ्रमसि अदमताम् देमतुः १२३२. तमूच् (तम्) काङ्क्षायाम्। दम्यास्ताम् दम्यासुः दमितारौ दमितार: दमिष्यतः दमिष्यन्ति अदमिष्यताम् अदमिष्यन् भ्रमामि स० [भ्राम्येत् भ्राम्येः भ्राम्येयम् ताम्यतः ताम्येताम् For Private & Personal Use Only तम्यास्ताम् तमितारौ तमिष्यतः अतमिष्यताम् १२३३. श्रमूच् (श्रम्) खेदतपसो : । धातुरत्नाकर प्रथम भाग अदमन् देमुः श्राम्यतः, १२३४. भ्रमूच् (भ्रम्) अनवस्थानम् । १ भ्राम्यन्ति भ्राम्यथ भ्राम्यामः भ्राम्यतः भ्राम्यथः भ्राम्यावः तथा भ्रमतः भ्रमथः भ्रमावः भ्राम्येताम् भ्राम्येम् भ्राम्येव १. अनवस्थानं देशान्तरगमनं । ताम्यन्ति ताम्येयुः ताम्यन्तु अताम्यन् अतमन् तेमुः तथा तम्यासुः तमितार: तमिष्यन्ति अतमिष्यन् श्राम्यन्ति इत्यादि भ्रमन्ति भ्रमथ भ्रमावः भ्राम्येयुः भ्राम्येत भ्राम्येम www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy