SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ दिवादिगण स तस्येत् तस्येताम् प० तस्यतु / तस्यतात् तस्यताम् ह्य० अतस्यत् अतस्यताम् अ० अतसत् अतसताम् प० ततास तेसतुः आ० तस्यात् श्व० तसिता भ० तसिष्यति क्रि० अतसिष्यत् व० दस्यति सदस्येत् तस्यास्ताम् तसितारौ तसिष्यतः दस्यतः दस्ताम् प० दस्यतु/दस्यतात् दस्यताम् ह्य० अदस्यत् अदस्यताम् अ० अदसत् अदसताम् प० ददास देसतुः आ० दस्यात् श्व० दसिता भ० दसिष्यति क्रि० अदसिष्यत् अतसिष्यताम् १२२५. दसूच् (दस्) उपक्षये । Jain Education International दस्यास्ताम् दसितारौ दसिष्यतः तस्येयुः तस्यन्तु अतस्यन् व० वस्यति ० वस्त् ताम् प० वस्यतु/ वस्यतात् वस्यताम् ह्य० अवस्यत् अवस्यताम् अ० अवसत् अवसताम् प० ववास ववसतुः आ० वस्यात् वस्यास्ताम् श्व० वसिता वसितारौ भ० वसिष्यति वसिष्यतः क्रि० अवसिष्यत् अवसिष्यताम् अतसन् तेसुः तस्यासुः तसितार: तसिष्यन्ति अतसिष्यन् दस्यन्ति दस्युः दस्यन्तु अदस्यन् अदसन् देसुः दस्यासुः दसितार: दसिष्यन्ति अदसिष्यन् अदसिष्यताम् १२२६. वसूच् (वस्) स्तम्भे । वस्यतः वस्यन्ति वस्येयुः वस्यन्तु अवस्यन् अवसन् ववसुः वस्यासुः वसितार: वसिष्यन्ति अवसिष्यन् १२२७. वुसच् (वुस्) उत्सर्गे । उत्सर्गस्त्यागः । व० वस्यति स० वुस्येत् ताम् प० वुस्यतु/ वुस्यतात् वुस्यताम् ह्य० अवस्यत् अ० अवसत् प० वुवोस आ० वुस्यात् श्व० वोसिता भ० वोसिष्यति क्रि० अवोसिष्यत् व० मुस्यति समस्येत् अ० अमुसत् प० मुमोस मुस्यतः मुम् प० मुस्यतु/मुस्यतात् मुस्यताम् ह्य० अमुस्यत् अमुस्यताम् अमुसताम् मुमुसतुः मुस्यास्ताम् मोसितारौ मोसिष्यतः आ० मुस्यात् श्व० मोसिता भ० मोसिष्यति . क्रि० अमोसिष्यत् वुस्यतः अवस्यताम् अवुसताम् वुवुसतुः वुस्यास्ताम् वोसितारौ वोसिष्यतः व० शाम्यति शाम्यसि शाम्यामि सo शाम्येत् अवोसिष्यताम् १२२८. मुसच् (मुस्) खण्डने । For Private & Personal Use Only वस्यन्ति वस्येयुः वुस्यन्तु अवस्यन् अवुसन् वुवुसुः वुस्यासुः वोसितार: वोसिष्यन्ति अवोसिष्यन् अमोसिष्यताम् अमोसिष्यन् १२२९. मसैच् (मस्) परिणामे । परिणामो विकारः । व० मस्यति मस्यतः मस्यन्ति, इत्यादि । अथ शमादीनां सेट सप्तकं श्ये दीर्घार्थं मदैच्पर्यन्तं चाष्टकं घिनार्थं प्रदर्श्यते । तत्र च बहुत्वा । मान्ताः षडादौ १२३०. शमूच् (शम्) उपशमे। शाम्यतः शाम्यथ: शाम्यावः शाम्यताम् मुस्यन्ति मुस्येयुः मुस्यन्तु अमुस्यन् अमुसन् मुमुसुः मुस्यासुः मोसितार: मोसिष्यन्ति 335 शाम्यन्ति शाम्यथ शाम्यामः शाम्येयुः www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy