SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ 334 धातुरत्नाकर प्रथम भाग यस्येताम् यसेत् यसेयुः अयसन् अस्येयुः अयसन् येसतुः येसुः क्रि० अप्योसिष्यत् अप्योसिष्यताम् अप्योसिष्यन् यसति यसतः यसन्ति अप्योसिष्यः अप्योसिष्यतम् अप्योसिष्यत । स० यस्येत् यस्येयुः अप्योसिष्यम् अप्योसिष्याव अप्योसिष्याम यसेताम् १२१८. पुषूच् (पुष्) विभागे। | प० यस्यतु/यस्यतात् यस्यताम् यस्यन्तु व० पुस्यति पुस्यतः पुस्यन्ति, इत्यादि। । यसतु/यसतात् यसताम् यसन्तु १२१९. विसच् (विस्) प्रेरणे। ह्य० अयस्यत् अयस्यताम् अयस्यन् व० विस्यति विस्यतः विस्यन्ति, इत्यादि अयसत् अयसताम् १२२०. कुसच् (कुस्) श्लेषे। __ अन्योपसर्गपूर्वस्तु नित्यं श्यभाक्, यथाव० कुस्यति कुस्यतः कुस्यन्ति, इत्यादि। व० प्रयस्यति प्रयस्यतः प्रयस्यन्ति प्रयस्येताम् स० प्रयस्येत् १२२१. असूच (अस्) क्षेपणे। प्रयस्येयुः प० प्रयस्यतु/प्रयस्यतात् प्रयस्यताम् प्रयस्यन्तु व० अस्यति अस्यतः अस्यन्ति ह्य० प्रायस्यत् प्रायस्यताम् प्रायस्यन् स० अस्येत् अस्येताम् अ० अयसत् अयसताम् प० अस्यतु/अस्यतात् अस्यताम् अस्यन्तु प० ययास ह्य० आस्यत् आस्यताम् आस्यन् अ० आस्थत् यस्यास्ताम् आ० यस्यात् आस्थन् आस्थताम् यस्यासुः यसितारौ श्व० यसिता प० आस यसितारः आसतुः आसुः भ० यसिष्यति यसिष्यन्ति आ० अस्यात् अस्यास्ताम् अस्यासुः यसिष्यत: श्व० असिता असितारौ असितारः क्रि० अयसिष्यत् अयसिष्यताम अयसिष्यन भ० असिष्यति असिष्यतः असिष्यन्ति १२२३. जसूच् (जस्) मोक्षणे। क्रि० आसिष्यत् आसिष्यताम् आसिष्यन् व० जस्यति जस्यतः जस्यन्ति संपूर्वस्यानुपसर्गस्य च वा श्यः। स० जस्येत् जस्येताम् जस्येयुः १२२२. यसूच् (यस्) प्रयत्ने। प० जस्यतु/जस्यतात् जस्यताम् जस्यन्तु व० संयस्यति संयस्यतः संयस्यन्ति ह्य० अजस्यत् अजस्यताम् अजस्यन् संयसति संयसतः संयसन्ति अ० अजसत् अजसताम् अजसन् स० संयस्येत् संयस्येताम् संयस्येयु: प० जजास जेसतुः संयसेत् संयसेताम् संयसेयुः आ० जस्यात् जस्यास्ताम् जस्यासुः प० संयस्यतु/संयस्यतात् संयस्यताम् संयस्यन्तु श्व० जसिता जसितारौ जसितारः संयसतु/संयसतात् संयसताम् संयसन्तु भ० जसिष्यति जसिष्यतः जसिष्यन्ति ह्य० समयस्यत् समयस्यताम् समयस्यन् क्रि० अजसिष्यत् . अजसिष्यताम् अजसिष्यन् समयसत् समयसताम् समयसन् १२२४. तसू (तस्च्) उपक्षये। . व० यस्यति यस्यतः यस्यन्ति | व० तस्यति तस्यतः तस्यन्ति स्यतः जेसुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy