SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ 338 ममाद आ० मद्यात् मद्या: मद्यासम् मद्यास्व मदितारौ मदितासि मदितास्थः मदितास्मि मदितास्वः मदिष्यतः मदिष्यथः मदिष्यावः श्व० मदिता भ० मदिष्यति मदिष्यसि मदिष्याम क्रि० अमदिष्यत् अमदिष्यः अमदिष्यम् व० क्लाम्यति क्लाम्यसि क्लाम्यामि सक्लाम्येत् क्लाम्येः १२३७. क्लमूच् (क्लम्) ग्लानौ । क्लाम्यानि ह्य० अक्लाम्यत् अक्लाम्यः अक्लाम्यम् अ० अक्लमत् अक्लमः अक्लमम् प० चक्लाम मेदिव मद्यास्ताम् मद्यास्तम् क्लाम्येव प० क्लाम्यतु/ क्लाम्यतात् क्लाम्यताम् क्लाम्यः/क्लाम्यतात् क्लाम्यतम् मद्यास्म मदितार: मदितास्थ मदितास्मः मदिष्यन्ति मदिष्यथ मदिष्यामः अमदिष्यताम् अमदिष्यन् अमदिष्यतम् अमदिष्यत अमदिष्याव अमदिष्याम आ० क्लम्यात् Jain Education International क्लाम्यतः क्लाम्यथः क्लाम्यावः क्लाम्येताम् चक्लमतुः चक्लमिथ चक्लमथुः चक्लाम/ चक्लम चक्लमिव मेदिम मद्यासुः मद्यास्त अक्लमताम् अक्लमतम् अक्लमाव क्लाम्यन्तु क्लाम्यत क्लाम्याम क्लाम्याव अक्लाम्यताम् अक्लाम्यन् अक्लाम्यतम् अक्लाम्यत अक्लाम्याव अक्लाम्याम अक्लमन् अक्लमत अक्लमाम चक्लमुः चक्लम चक्लमिम क्लम्यासुः क्लम्यास्ताम् क्लाम्यन्ति क्लाम्यथ क्लाम्यामः क्लाम्येयुः क्लाम्येत क्लाम्येम क्लम्याः क्लम्यासम् श्व० क्लमिता क्लमितासि क्लमितास्मि भ० क्लमिष्यति क्लमिष्यसि क्लमिष्यामि क्रि० अक्लमिष्यत् अक्लमिष्यः अक्लमिष्यम् व० मुह्यति मुह्यसि मुह्याम समुह्येत् मुह्ये: मुह्येयम् प० मुह्यतु / मुह्यतात् मुह्य:/मुह्यतात्__ मुह्यानि ह्य० अमुह्यत् अमुह्यः अमुह्यम् अ० अमुहत् अमुहः अमुहम् प० मुमोह १२३८. मुहौच् (मुह) वैचित्ये । वैचित्त्यमविवेकः अथ प्रकृतवर्णक्रमेण हान्तश्चत्वारः । मोहिथ मोह क्लम्यास्तम् क्लम्यास्व क्लमिता आ० मुह्यात् मुह्या: मुह्यासम् For Private & Personal Use Only क्लम्यास्त क्लम्यास्म क्लमितार: क्लमितास्थः क्लमितास्थ क्लमितास्वः क्लमितास्मः क्लमिष्यतः क्लमिष्यन्ति क्लमिष्यथः क्लमिष्यथ क्लमिष्यावः क्लमिष्यामः अक्लमिष्यताम् अक्लमिष्यन् अक्लमिष्यतम् अक्लमिष्यत अक्लमिष्याव अक्लमिष्याम धातुरत्नाकर प्रथम भाग मुह्यतः मुह्यथः मुह्याव: मुह्येताम् मुह्येतम् मुह्येव मुह्यताम् मुह्यतम् मुह्याव अमुह्यताम् अमुह्यतम् अमुह्याव अमुहताम् अमुहतम् अमुहाव मुमुहतुः मुमुहथुः मुमुहि मुह्यास्ताम् मुह्यास्तम् मुह्यास्व मुह्यन्ति मुह्यथ मुह्यामः मुह्येयुः मुह्येत मुम मुह्यन्तु मुह्यत मुह्याम अमुह्यन् अमुह्यत अमुह्याम अमुहन् अमुहत अमुहाम मुमुहुः मुमुह मुमुहिम मुह्यासुः मुह्यास्त मुह्यास्म www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy