SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ दिवादिगण 331 शुष्यसि शुष्यामि शुष्याव: आ० भृश्यात् भृश्यास्ताम् भृश्यासुः श्व० भर्शिता भर्शितारौ भर्शितारः भ० भर्शिष्यति भर्शिष्यतः भर्शिष्यन्ति क्रि० अभर्शिष्यत् अभर्शिष्यताम् अभर्शिष्यन् १२०५. भ्रंशूच् (भ्रंश) अधःपतने। व० भ्रश्यति भ्रश्यत: भ्रश्यन्ति स० भ्रश्येत् भ्रश्येताम् भ्रश्येयुः प० भ्रश्यतु/भ्रश्यतात् भ्रश्यताम् भ्रश्यन्तु ह्य० अभ्रश्यत् अभ्रश्यताम् अभ्रश्यन् अ० अभ्रशत् अभ्रशताम् अभ्रशन् प० बभ्रंश बभ्रंशतुः बभ्रंशुः आ० भ्रश्यात् भ्रश्यास्ताम् भ्रश्यासुः श्व० भ्रंशिता भ्रंशितारौ भ्रंशितारः भ० भ्रंशिष्यति भ्रंशिष्यतः भ्रंशिष्यन्ति क्रि० अभ्रंशिष्यत् अभ्रंशिष्यताम् अभ्रंशिष्यन् १२०६. वृशूच् (वृश्) वरणे। व० वृश्यति वृश्यतः स० वृश्येत् वृश्येताम् वृश्येयुः • प० वृश्यतु/वृश्यतात् वृश्यताम् वृश्यन्तु ह्य० अवृश्यत् अवृश्यताम् अवृश्यन् अ० अवृशत् अवृशताम् अवृशन् प० ववर्श ववृशतु: ववृशुः आ० वृश्यात् वृश्यास्ताम् वृश्यासुः श्व० वर्शिता वर्शितारौ वर्शितारः भ० वर्शिष्यति वशिष्यतः वर्शिष्यन्ति क्रि० अवशिष्यत् अवशिष्यताम्। अवशिष्यन् १२०७. कंशूच् (कंश) तनुत्वे। व० कृश्यति कृश्यतः कृश्यन्ति स० कृश्येत् कृश्येताम् कृश्येयुः प० कृश्यतु/कृश्यतात् कृश्यताम् कृश्यन्तु ह्य० अकृश्यत् अकृश्यताम् अकृश्यन् अ० अकृशत् अकृशताम् अकृशन् प० चकर्श चकृशतुः चकृशुः आ० कृश्यात् कृश्यास्ताम् कृश्यासुः श्व० कर्शिता कर्शितारौ कर्शितार: भ० कर्शिष्यति कर्शिष्यतः कर्शिष्यन्ति क्रि० अकर्शिष्यत् अकर्शिष्यताम् अकर्शिष्यन् अथ पान्ता नव १२०८. शुषंच् (शुष्) शोषणे। व० शुष्यति शुष्यतः शुष्यन्ति शुष्यथ: शुष्यथ शुष्यामः स० शुष्येत् शुष्येताम् शुष्येयुः शुष्ये: शुष्येतम् शुष्येत शुष्येयम् शुष्येव शुष्येम प० शुष्यतु/शुष्यतात् शुष्यताम् शुष्यन्तु शुष्य:/शुष्यतात् शुष्यतम् शुष्यत शुष्याव शुष्याम ह्य० अशुष्यत् अशुष्यताम् अशुष्यन् अशुष्यः अशुष्यतम् अशुष्यत अशुष्यम् अशुष्याव अशुष्याम अ० अशुषत् अशुषताम् अशुषन् अशुषः अशुषतम् अशुषत अशुषम् अशुषाव अशुषाम | प० शुशोष शुशुषतुः शुशुषुः शुशोषिथ शुशुषथुः शुशुष • शुशोष शुशुषिव शुशुषिम आ० शुष्यात् शुष्यास्ताम् शुष्यासुः शुष्याः शुष्यास्तम् शुष्यास्त शुष्यासम् शुष्यास्व शुष्यास्म श्व० शोष्टा शोष्टारौ शोष्टारः शोष्टासि शोष्टास्थ: शोष्टास्थ शोष्टास्मि शोष्टास्वः शोष्टास्मः 13113111 शुष्याणि वृश्यन्ति 111114 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy