SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ 332 धातुरत्नाकर प्रथम भाग तृष्यन्ति प० प्लुष्यतु/प्लुष्यतात् प्लुष्यताम् प्लुष्यन्तु ह्य० अप्लुष्यत् अप्लुष्यताम् अप्लुष्यन् अ० अप्लुषत् अप्लुषताम् अप्लुषन् प० पुप्लोष पुप्लुषतुः पुप्लुषुः आ० प्लुष्यात् प्लुष्यास्ताम् प्लुष्यासुः श्व० प्लोषिता प्लोषितारौ प्लोषितारः भ० प्लोषिष्यति प्लोषिष्यतः प्लोषिष्यन्ति क्रि० अप्लोषिष्यत् अप्लोषिष्यताम् अप्लोषिष्यन् १२१२. जितृषच् (तृष्) पिपासायाम्। व० तृष्यति तृष्यतः स० तृष्येत् तृष्येताम् तृष्येयुः प० तृष्यतु/तृष्यतात् तृष्यताम् ह्य० अतृष्यत् अतृष्यताम् अतृष्यन् अ० अतृषत् अतृषताम् अतृषन् प० ततर्ष ततृषतुः ततृषुः आ० तृष्यात् तृष्यास्ताम् तृष्यासुः श्व० तर्षिता तर्षितारौ तर्षितारः भ० तर्षिष्यति तर्षिष्यतः तर्षिष्यन्ति क्रि० अतर्षिष्यत् अतर्षिष्यताम् अतर्षिष्यन् _१२१३. तुषच् (तुष्) तुष्टौ। तुष्टिः प्रोप्तिः। अदुषन् भ० शोक्ष्यति शोक्ष्यतः शोक्ष्यन्ति शोक्ष्यसि शोक्ष्यथः शोक्ष्यथ शोक्ष्यामि शोक्ष्याव: शोक्ष्यामः क्रि० अशोक्ष्यत् अशोक्ष्यताम् अशोक्ष्यन् अशोक्ष्यः अशोक्ष्यतम् अशोक्ष्यत अशोक्ष्यम् अशोक्ष्याव अशोक्ष्याम १२०९. दुषंच् (दुष्) वैकृत्ये। रूपभङ्ग इत्यर्थः। व० दुष्यति दुष्यतः दुष्यन्ति स० दुष्येत् दुष्येताम् दुष्येयुः प० दुष्यतु/दुष्यतात् दुष्यताम् दुष्यन्तु ह्य० अदुष्यत् अदुष्यताम् अदुष्यन् अ० अदुषत् अदुषताम् प० दुदोष दुदुषतुः दुदुषुः आ० दुष्यात् दुष्यास्ताम् दुष्यासुः श्व० दोष्टा दोष्टारौ दोष्टारः भ० दोक्ष्यति दोक्ष्यन्ति क्रि० अदोक्ष्यत् अदोक्ष्यताम् अदोक्ष्यन् १२१०. श्लिषंच् (श्लिष्) आलिङ्गने। व० श्लिष्यति श्लिष्यतः श्लिष्यन्ति स० श्लिष्येत् श्लिष्येताम् श्लिष्येयुः प० श्लिष्यतु/श्लिष्यतात् श्लिष्यताम् श्लिष्यन्तु ह्य० अश्लिष्यत् अश्लिष्यताम् अश्लिष्यन् अ० अश्लिक्षत् अश्लिक्षताम् अश्लिक्षन् अश्लिषत् अश्लिषताम् अश्लिषन् प० शिश्लेष शिश्लिषतुः आ० श्लिष्यात् श्लिष्यास्ताम् श्लिष्यासुः श्व० श्लेष्टा श्लेष्टारौ श्लेष्टारः भ० श्लेक्ष्यति श्लेक्ष्यतः श्लेक्ष्यन्ति क्रि० अश्लेक्ष्यत् अश्लेक्ष्यताम् अश्लेक्ष्यन् १२११. प्लुषूच् (प्लुष्) दाहे। व० प्लुष्यति प्लुष्यतः प्लुष्यन्ति स० प्लुष्येत् प्लुष्येताम् प्लुष्येयुः तृष्यन्तु दोक्ष्यतः तुष्यन्ति तुष्येयुः शिश्लिषुः तुष्यन्तु अतुष्यन् अतुषन् व० तुष्यति तुष्यतः स० तुष्येत् तुष्येताम् प० तुष्यतु/तुष्यतात् तुष्यताम् ह्य० अतुष्यत् अतुष्यताम् अ० अतुषत् अतुषताम् प० तुतोष तुतुषतुः आ० तुष्यात् तुष्यास्ताम् श्व० तोष्टा तोष्टारौ भ० तोक्ष्यति तोक्ष्यतः क्रि० अतोक्ष्यत् अतोक्ष्यताम् तुतुषुः तुष्यासुः तोष्टारः तोक्ष्यन्ति अतोक्ष्यन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy