SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ 330 धातुरत्नाकर प्रथम भाग प० तुतोभ तुतुभतुः तुतुभुः आ० तुभ्यात् तुभ्यास्ताम् तुभ्यासुः श्व० तोभिता तोभितारौ तोभितारः भ० तोभिष्यति तोभिष्यतः तोभिष्यन्ति क्रि० अतोभिष्यत् अतोभिष्यताम् अतोभिष्यन् अथ शान्ताः षट् सेटश्च। १२०२. नशौच् (नश्) अदर्शने। अदर्शनमनुपलब्धिः । व० नश्यति नश्यतः नश्यन्ति नश्यसि नश्यथः नश्यथ नश्यामि नश्यावः नश्यामः स० नश्येत् नश्येताम् नश्येयुः . नश्ये: नश्येतम् नश्येत - नश्येयम् नश्येव नश्येम प० नश्यतु/नश्यतात् नश्यताम् नश्यन्तु नश्य:/नश्यतात् नश्यतम् नश्यत नश्यानि नश्याव नश्याम ह्य० अनश्यत् अनश्यताम् अनश्यन् अनश्यः अनश्यतम् अनश्यत अनश्यम् अनश्याव अनश्याम अ० अनेशत् अनेशताम् अनेशन् अनेश: अनेशतम् अनेशत अनेशम् अनेशाव अनेशाम तथा अनशत् अनशताम् अनशन् अनश: अनशतम् अनशत अनशम् अनशाव अनशाम प० ननाश नेशिथ नेशथुः ननाश/ननश नेशिव आ० नश्यात् नश्यास्ताम् नश्यासुः नश्याः नश्यास्तम् नश्यास्त नश्यासम् नश्यास्व नश्यास्म श्व० नशिता नशितारौ नशितारः नशितासि नशितास्थः नशितास्थ नशितास्मि नशितास्वः नशितास्मः तथा नंष्टारौ नंष्टासि नंष्टास्थः नंष्टास्थ नंष्टास्मि नंष्टास्वः नंष्टास्मः भ० नशिष्यति नशिष्यतः नशिष्यन्ति नशिष्यसि नशिष्यथ: नशिष्यथ नशिष्यामि नशिष्याव: नशिष्यामः तथा नक्ष्यति नझ्यत: नक्ष्यन्ति नक्ष्यसि नक्ष्यथ: नक्ष्यथ नक्ष्यामि नक्ष्याव: नक्ष्यामः क्रि० अनशिष्यत् अनशिष्यताम् अनशिष्यन् अनशिष्यः अनशिष्यतम् अनशिष्यत अनशिष्यम् अनशिष्याव अनशिष्याम तथा अनझ्यत् अनक्ष्यताम् अनझ्यन् अनक्ष्यः अनझ्यतम् अनक्ष्यत अनक्ष्यम् अनझ्याव अनझ्याम १२०३. कुशच् (कुश्) श्लेषणे। व० कुश्यति कुश्यत: कुश्यन्ति स० कुश्येत् कुश्येताम् कुश्येयुः प० कुश्यतु/कुश्यतात् कुश्यताम् कुश्यन्तु ह्य० अकुश्यत् अकुश्यताम् अकुश्यन् अ० अकुशत् अकुशताम् अकुशन् प० चुकोश चुकुशतुः चुकुशुः आ० कुश्यात् कुश्यास्ताम् कुश्यासुः श्व० कोशिता कोशितारौ कोशितार: भ० कोशिष्यति कोशिष्यतः कोशिष्यन्ति क्रि० अकोशिष्यत् अकोशिष्यताम् अकोशिष्यन् १२०४. भृशूच् (भृश्) अधःपतने। व० भृश्यति भृश्यतः भृश्यन्ति स० भृश्येत् भृश्येताम् भृश्येयुः प० भृश्यतु/भृश्यतात् भृश्यताम् भृश्यन्तु ह्य० अभृश्यत् अभृश्यताम् अभृश्यन् अ० अभृशत् अभृशताम् अभृशन् प० बभर्श बभृशतुः बभृशुः नेशतुः नेशुः नेश नेशिम नंष्टा नंष्टारः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy