SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ दिवादिगण 329 लुभ्यामि लुभ्यत अथ भान्ताश्चत्वारः सेटश्च। ११९८. लुभच् (लुभ्) गायें। गाय॑मभिकाङ्क्षा। व० लुभ्यति लुभ्यतः लुभ्यन्ति लुभ्यसि लुभ्यथ: लुभ्यथ लुभ्यावः लुभ्यामः स० लुभ्येत् लुभ्येताम् लुभ्येयुः लुभ्यः लुभ्येतम् लुभ्येत लुभ्येयम् लुभ्येव लुभ्येम प० लुभ्यतु/लुभ्यतात् लुभ्यताम् लुभ्यन्तु लुभ्यः/लुभ्यतात् लुभ्यतम् लुभ्यानि लुभ्याव लुभ्याम ह्य० अलुभ्यत् अलुभ्यताम् अलुभ्यन् अलुभ्यः अलुभ्यतम् अलुभ्यत अलुभ्यम् अलुभ्याव अलुभ्याम अ० अलुभत् अलुभताम् अलुभन् अलुभः अलुभतम् अलुभत अलुभतम् अलुभाव अलुभाम प० लुलोभ लुलुभतुः लुलुभुः लुलोभिथ लुलुभथुः लुलुभ लुलुभिव लुलुभिम आ० लुभ्यात् लुभ्यास्ताम् लुभ्यासुः लुभ्याः लुभ्यास्तम् लुभ्यास्त लुभ्यासम् लुभ्यास्व लुभ्यास्म श्व० लोभिता लोभितारौ लोभितारः लोभितासि लोभितास्थः लोभितास्थ लोभितास्मि लोभितास्वः लोभितास्म: तथा लोब्धा लोब्धारौ लोब्धारः लोब्धासि लोब्धास्थः लोब्धास्थ लोब्धास्मि लोब्धास्वः भ० लोभिष्यति लोभिष्यतः लोभिष्यन्ति लोभिष्यसि लोभिष्यथ: लोभिष्यथ लोभिष्यामि लोभिष्याव: लोभिष्यामः क्रि० अलोभिष्यत् अलोभिष्यताम् अलोभिष्यन् अलोभिष्यः अलोभिष्यतम् अलोभिष्यत अलोभिष्यम् अलोभिष्याव अलोभिष्याम ११९९. क्षुभच् (क्षुभ्) सञ्चलने संचलनं रूपान्यथात्वम्। व० क्षुभ्यति क्षुभ्यतः क्षुभ्यन्ति स० क्षुभ्येत् क्षुभ्येताम् क्षुभ्येयुः प० क्षुभ्यतु/क्षुभ्यतात् क्षुभ्यताम् क्षुभ्यन्तु ह्य० अक्षुभ्यत् अक्षुभ्यताम् अक्षुभ्यन् अ० अक्षुभत् अक्षुभताम् अक्षुभन् प० चुक्षोभ चुक्षुभतुः चुक्षुभुः आ० क्षुभ्यात् क्षुभ्यास्ताम् क्षुभ्यासुः श्व० क्षोभिता क्षोभितारौ क्षोभितार: भ० क्षोभिष्यति क्षोभिष्यतः क्षोभिष्यन्ति क्रि० अक्षोभिष्यत् अक्षोभिष्यताम् अक्षोभिष्यन् द्यतादिपठितेनवाशुभदिति सिद्धम् श्यविकरणार्थं तु दिवादावयमवश्यं पठितव्य इति पुषादावपि पठति १२००. णभच् (नभ्) हिंसायाम्। व० नभ्यति नभ्यतः नभ्यन्ति स० नभ्येत् नभ्येताम् नभ्येयुः प० नभ्यतु/नभ्यतात् नभ्यताम् नभ्यन्तु ह्य० अनभ्यत् अनभ्यताम् अनभ्यन् अ० अनभत् अनभताम् अनभन् प० ननाभ नेभतुः आ० नभ्यात् नभ्यास्ताम् नभ्यासुः श्व० नभिता नभितारौ नभितारः भ० नभिष्यति नभिष्यतः नभिष्यन्ति क्रि० अनभिष्यत् अनभिष्यताम् अनभिष्यन् - १२०१. तुभच् (तुभ्) हिंसायाम्। व० तुभ्यति तुभ्यतः तुभ्यन्ति स० तुभ्येत् तुभ्येताम् तुभ्येयुः प० तुभ्यतु/तुभ्यतात् तुभ्यताम् तुभ्यन्तु ह्य० अतुभ्यत् अतुभ्यताम् अतुभ्यन् अ० अतुभत् अतुभताम् अतुभन् लुलोभ नेभुः लोब्धास्मः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy