SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ 326 धातुरत्नाकर प्रथम भाग क्रि० अरधिष्यत् अरधिष्यताम् अरधिष्यन् तथा अरत्स्यताम् अरत्स्यन् अथ पान्ता नव सेटचा क्रि० अरत्स्यत् ऋध्यासुः तृप्यसि तृप्यामि गृध्यतः तृप्येत प० ऋध्यतु/ऋध्यतात् ऋध्यताम् ऋध्यन्तु ह्य० आय॑त् आय॑ताम् आय॑न् अ० आर्धत् आर्धताम् आर्धन् प० आनर्ध आनृधतुः आन्धुः आ० ऋध्यात् ऋध्यास्ताम् श्व० अर्धिता अर्धितारौ अर्धितार: भ० अर्धिष्यति अर्धिष्यतः अर्धिष्यन्ति क्रि० आर्धिष्यत् आर्धिष्यताम् आर्धिष्यन् ११८७. गृध्च् (गृथ्) अभिकांक्षायाम्। व० गृध्यति गृध्यन्ति स० गृध्येत् गृध्येताम् गृध्येयुः प० गृध्यतु/गृध्यतात् गृध्यताम् गृध्यन्तु ह्य० अगृध्यत् अगृध्यताम् अगृध्यन् अ० अगृधत् अगृधताम् अगृधन् प० जगई जगृधतुः जगृधुः आ० गृध्यात् गृध्यास्ताम् गृध्यासुः श्व० गर्धिता गर्धितारौ गर्धितारः भ० गर्धिष्यति गर्धिष्यतः गर्धिष्यन्ति क्रि० अगर्धिष्यत् अगर्धिष्यताम् अगर्धिष्यन् ११८८. रधोच् (रथ्) हिंसासंराद्ध्योः । संसद्धिः पाकः। व० रध्यति रध्यतः रध्यन्ति स० रध्येत् रध्येताम् रध्येयुः प० रध्यतु/रध्यतात् रध्यताम् रध्यन्तु ह्य० अरध्यत् अरध्यताम् अरध्यन् अ० अरधत् अरधताम् प० ररन्ध ररन्धतुः ररन्धुः आ० रध्यात् रध्यास्ताम् रध्यासुः श्व० रद्धा रद्धारौ रद्धार: ११८९. तृपौच (तृप्) प्रीतौ। तृप्तिः सौहित्यम्। व० तृप्यति तृप्यतः तृप्यन्ति तृप्यथ: तृप्यथ तृप्याव: तृप्याम: स० तृप्येत् तृप्येताम् तृप्येयुः तृप्ये: तृप्येतम् तृप्येयम् तृप्येव तृप्येम प० तृप्यतु/तृप्यतात् तृप्यताम् तृप्यन्तु तृप्य:/तृप्यतात् तृप्यतम् तृप्यत तृप्यानि तृप्याव तृप्याम ह्य० अतृप्यत् अतृप्यताम् अतृप्यन् अतृप्यः अतृप्यतम् अतृप्यत अतृप्यम् अतृप्याव अतृप्याम अ० अतृपत् अतृपताम् अतृपन् अतृपः अतृपतम् अतृपत अतृपतम् अतृपाव अतृपाम तथा अतीत् अतीः अतर्पिषम् अत्राप्सीत् अत्राप्सी: अतर्पिष्टाम् अतर्पिष्टम् अतर्पिष्व अतर्पिषुः अतर्पिष्ट अतर्पिष्म अत्राप्सुः अत्राप्त अरधन् अत्राप्सम् अत्राप्स्म अत्राप्ताम् अत्राप्तम् अत्राप्स्व तथा अताप्र्ताम् अताप्तम् अतापर्व तथा रधितारौ श्व० रधिता भ० रधिष्यति भ० रत्स्यति अतार्सीत् अतासः अतासम् प० ततर्प ततर्पिथ रधितारः रधिष्यन्ति रत्स्यन्ति अताप्सुः अतात अताम ततृपुः ततृप रधिष्यतः ततपतुः ततृपथुः रत्स्यतः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy