SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ दिवादिगण क्षुध्येः क्षुध्येयम् प० क्षुध्यतु / क्षुध्यतात् क्षुध्यताम् क्षुध्यः / क्षुध्यतात् क्षुध्यतम् क्षुध्यानि क्षुध्याव ह्य० अक्षुध्यत् अक्षुध्यताम् अक्षुध्यः अक्षुध्यतम् अक्षुध्यम् अक्षुध्याव अ० अक्षुधत् अक्षुधाम् अक्षुधः अक्षुधतम् अक्षुधम् अक्षुधाव चुक्षुधतुः चुक्षुधथुः चुक्षुधिव प० चुक्षो चुक्षोधि चुक्षोध आ० क्षुध्यात् क्षुध्या: क्षुध्यासम् श्र० क्षोद्धा क्षोद्धासि क्षोद्धास्म भ० क्षोत्स्यति क्षुध्येतम् क्षुध्व क्षुध्यास्ताम् क्षुध्यास्तम् क्षुध्यास्व क्षोद्धारौ क्षोद्धास्थः क्षोद्धास्वः क्षोत्स्यतः क्षोत्स्यथः क्षोत्स्यावः Jain Education International व० शुध्यति ० शुध्येत् म् प० शुध्यतु / शुध्यतात् शुध्यताम् ह्य० अशुध्यत् अशुध्यताम् क्षुध्ये क्षुध्ये क्षुध्यन्तु क्षुध्यत क्षुध्याम अक्षुध्यन् अक्षुध्यत अक्षुध्याम अक्षुधन् अक्षुध अक्षुधाम चुक्षुधुः चुक्षुध चुक्षुधिम क्षुध्यासुः क्षुध्यास्त क्षोत्स्यसि क्षोत्स्यामि क्रि० अक्षोत्स्यत् अक्षोत्स्वताम् अक्षोत्स्यन् अक्षोत्स्यः अक्षोत्स्यम् अक्षोत्स्यत अक्षोत्स्यम् अक्षोत्स्याव अक्षोत्स्याम ११८३. शुधंच् (शुध्) शौचे । शौचं नैर्मल्यम् । शुध्यतः क्षुध्यास्म क्षोद्धारः क्षोद्धास्थ क्षोद्धास्मः क्षोत्स्यन्ति क्षोत्स्यथ क्षोत्स्यामः शुध्यन्ति शुध्येयुः शुध्यन्तु अशुध्यन् अ० अशुधत् प० शुशोध ० शुध्यात् श्व० शोद्धा भ० शोत्स्यति क्रि० अशोत्स्यत् व० क्रुध्यति ० क्रुध्येत् प० क्रुध्यतु/ क्रुध्यतात् क्रुध्यताम् ह्य० अक्रुध्यत् अक्रुध्यताम् अ० अक्रुधत् अक्रुधताम् प० चुक्रोध चुक्रुधतुः क्रुध्यास्ताम् क्रोद्धारौ त्रोत्स्यतः आ० क्रुध्यात् श्व० क्रोद्धा भ० क्रोत्स्यति क्रि० अक्रोत्स्यत् क्रुध्यन्ति क्रुध्येयुः क्रुध्यन्तु अक्रुध्यन् अक्रुधन् चुक्रुधुः क्रुध्यासुः क्रोद्धारः त्रोत्स्यन्ति अत्स्याम् अक्रोत्स्यन् १९८५. षिधंच् (सिध्) संराद्धौ । संराद्धिर्निष्पत्तिः । व० सिध्यति ०ध्ये अशुधताम् शुशुधतुः शुध्यास्ताम् शोद्धारौ शोत्स्यतः ० असिध्यत् अ० असिधत् प० सिषेध आ० सिध्यात् श्व० सेद्धा भ० सेत्स्यति क्रि० असेत्स्यत् सिध्यतः सिध्येताम् प० सिध्यतु/सिध्यतात् सिध्यताम् असिध्यताम् असिधताम् सिषिधतुः सिध्यास्ताम् सेद्धारौ सेत्स्यत: व० ऋध्यति स० ऋध्येत् अशोत्स्यताम् ११८४. क्रुधंच् (क्रुष्) कोपे । For Private & Personal Use Only क्रुध्यतः क्रुध्येताम् अशुधन् शुशुधुः शुध्यासुः शोद्धारः शोत्स्यन्ति अशोत्स्यन् ऋध्यतः ऋध्येताम् सिध्यन्ति सिध्येयुः सिध्यन्तु असिध्यन् असिधन् सिषिधुः सिध्यासुः सेद्धारः सेत्स्यन्ति असेत्स्यन् असेत्स्यताम् ११८६. ऋधंच् (ऋध्) वृद्धौ । ऋध्यन्ति ऋध्येयुः 325 www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy