SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ दिवादिगण 327 ततर्प ततपिव ततृपिम तृप्यासुः तृप्यास्त तृप्यास्म आ० तृप्यात् तृप्याः तृप्यासम् श्व० त्रप्ता त्रप्तासि त्रप्तास्मि तृप्यास्ताम् तृप्यास्तम् तृप्यास्व त्रप्तारौ त्रप्तारः त्रप्तास्थ: त्रप्तास्थ त्रप्तास्वः त्रप्तास्मः तथा तप्र्ता तप्र्तासि तप्तस्म तप्तरः तप्र्तास्थ तस्मिः तर्पिता तर्पितासि ... तर्पितास्मि भ० त्रप्स्यति त्रप्स्यसि त्रप्स्यामि तर्पितारः तर्पितास्थ तर्पितास्मः त्रप्स्यन्ति त्रप्स्यथ अतर्पिष्यः अतर्पिष्यतम् अतर्पिष्यत अतर्पिष्यम् अतर्पिष्याव अतर्पिष्याम ११९०. दुपौच (दृप्) हर्षमोहनयोः। मोहनं गर्वः। व० दृप्यति दृप्यतः दृप्यन्ति स० दृप्येत् दृप्येताम् दृप्येयुः प० दृप्यतु/दृप्यतात् दृप्यताम् दृप्यन्तु ह्य० अदृप्यत् अदृप्यताम् अदृष्यन् अ० अदृपत् अदृपताम् अदृपन् अदीत् अदर्पिष्टाम् अदर्पिषुः अद्राप्सीत् अद्राप्ताम् अद्राप्सुः अदासीत् अदाप्र्ताम् अदाप्र्मुः प० ददर्प ददृपतुः ददृपुः आ० दृप्यात् दृप्यास्ताम् दृप्यासुः श्व० द्रप्ता द्रप्तारौ द्रप्तारः दर्ता दर्तारौ दप्तरः ... दर्पिता दर्पितारौ दर्पितारः भ० द्रप्स्यति द्रप्स्यतः द्रप्स्यन्ति दय॑ति दय॑तः दय॑न्ति दर्पिष्यति दर्पिष्यतः दर्पिष्यन्ति क्रि० अद्रप्स्यत् अद्रप्स्यताम् अद्रप्स्यन् अदय॑त् अदय॑ताम् अदय॑न् अदर्पिष्यत् अदर्पिष्यताम् ___अदर्पिष्यन् ११९१. कुपच् (कुप्) कोपे। व० कुप्यति कुप्यतः कुप्यन्ति स० कुप्येत् कुप्येताम् कुप्येयुः प० कुप्यतु/कुप्यतात् कुप्यताम् कुप्यन्तु ह्य० अकुप्यत् अकुप्यताम् अकुप्यन् अ० अकुपत् अकुपताम् अकुपन् प० चुकोप चुकुपतुः चुकुपुः आ० कुप्यात् कुप्यास्ताम् कुप्याः श्व० कोपिता कोपितारौ कोपितारः भ० कोपिष्यति कोपिष्यतः कोपिष्यन्ति क्रि० अकोपिष्यत् अकोपिष्यताम् अकोपिष्यन् त्रप्स्यामः तप्र्तारौ तस्थिः तस्विः तथा तर्पितारौ तर्पितास्थः तर्पितास्वः त्रप्स्यतः त्रप्स्यथः त्रप्स्यावः तथा तय॑तः तय॑थः ताव: तर्पिष्यतः तर्पिष्यथः तर्पिष्याव: अत्रप्स्यताम् अत्रप्स्यतम् अत्रप्स्याव तथा अतय॑ताम् अतय॑तम् अताव तय॑ति तय॑सि तामि तर्पिष्यति तर्पिष्यसि तर्पिष्यामि क्रि० अत्रप्स्यत् अत्रप्स्य : तय॑न्ति तय॑थ तामः तर्पिष्यन्ति तर्पिष्यथ तर्पिष्यामः अत्रप्स्यन् अत्रप्स्यत अंत्रप्स्यम् अत्रप्स्याम अतय॑त् अतर्व्यः अतय॑म् अतय॑न् अतयंत अताम तथा अतर्पिष्यत् अतर्पिष्यताम् अतर्पिष्यन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy