SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण व० ध्वरति स० [ध्वरेत् प० ह्य० अध्वरत् अ० अध्वार्षीत् प० दध्वार आ० ध्वर्यात् श्व० ध्वर्त्ता व० हरति स० [ह्वरेत् प० ह्वरतु / हरतात् अह्वरत् अ० अह्नार्षीत् * ध्वरतु/ ध्वरतात् ध्वरताम् अध्वरताम् अध्वाम् ह्य दध्वरतुः ध्वर्यास्ताम् ध्वर्त्तारौ भ० ध्वरिष्यति ध्वरिष्यतः क्रि० अध्वरिष्यत् अध्वरिष्यताम् २४. हवं (हवृ) कौटिल्ये प० जह्वार आ० ह्वर्यात् व० हर्त्ता भ० हरिष्यति क्रि० अह्वारिष्यत् व० सरति सरसि सरामि · २३. ध्वं (ध्वृ) कौटिल्ये । स० सरेत् सरे: सरेयम् प० सरतु / सरतात् ह्य० ध्वरतः ध्वरेताम् असरत् असर: असरम् Jain Education International ह्वरत: ह्वरेताम् हरताम् अह्वरताम् अह्वाम् जह्वरतुः ह्वर्यास्ताम् ह्वर्त्तारौ हरिष्यतः अह्वरिष्यताम् २५. सृ (सृ गतौ। सरत: सरथः सरावः सरताम् सर/सरतात् सरतम् सरत सराणि सराव असरताम् असरतम् असराव सरेताम् सम् सरेव ध्वरन्ति ध्वरेयुः ध्वरन्तु अध्वरन् अध्वार्षुः दध्वरुः ध्वर्यासुः ध्वर्त्तारः ध्वरिष्यन्ति अध्वरिष्यन् हरन्ति ह्वरेयुः ह्वरन्तु अह्वरन् अह्वार्षुः जह्वरु: ह्वर्यासुः ह्वर्त्तारः हरिष्यन्ति अह्नरिष्यन् सरन्ति सरथ सरामः सरेयुः सरेत सरेम सरन्तु सराम असरन् असरत असराम अ० असार्षीत् असार्षीः असाम् असरत् असर: प० आ० स्त्रियात् स्त्रियाः स्त्रियासम् असरम् ससार ससर्थ श्व० सर्त्ता भ० ससार / ससर सर्त्तासि सर्त्तास्मि सरिष्यति सरिष्यसि सरिष्यामि क्रि० असरिष्यत् असरिष्यः असरिष्यम् व० प० ऋच्छति ऋच्छसि ऋच्छामि स० ऋच्छेत् असाम् असाष्टम् असा ऋच्छानि ह्य आर्च्छत् आर्च्छः आर्च्छम् असरताम् असरतम् असराव For Private & Personal Use Only ऋच्छतु/ऋच्छतात् ऋच्छताम् ऋच्छ/ऋच्छतात् ऋच्छतम् असार्षुः असाट असा असरन् असरत सस्रतुः सत्रथुः ससृव ससृम स्त्रियास्ताम् स्त्रियासुः स्त्रियास्तम् स्त्रियास्त स्त्रियास्व सर्त्तारौ सर्त्तास्थः सर्त्तास्वः सरिष्यतः सरिष्यथः सरिष्यावः २६. ऋ (ऋ) प्रापणे च । चकाराद् गतौ। ऋच्छतः ऋच्छथः ऋच्छावः ऋच्छेताम् ऋच्छेतम् ऋऋच्छेः ऋच्छेयम् ऋच्छेव असराम ऋच्छाव आर्च्छताम् आर्च्छतम् आच्छव स्त्रियास्म सर्त्तारः सर्त्तास्थ सर्त्तास्मः सरिष्यन्ति सरिष्यथ सरिष्यामः असरिष्यताम् असरिष्यन् असरिष्यतम् असरिष्यत असरिष्याव असरिष्याम सस्रुः सस्र ऋच्छन्ति ऋच्छथ ऋच्छामः ऋच्छेयुः ऋच्छेत ऋच्छेम ऋच्छन्तु ऋच्छत ऋच्छाम आर्च्छन् आर्च्छत आच्छम 15 www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy