SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ 14 व० प० स० स्वरेत् स्वरे: स्वरेयम् ह्य० प० स्वरति स्वरसि स्वरामि 이 भ० स्वरतु / स्वरतात् स्वर / स्वरतात् स्वराणि अस्वरम् अ० अस्वारीत् अस्वारी: अस्वरत् अस्वर: २१. औस्व शब्दोपतापयोः । सस्वार सस्वरिथ आ० स्वर्यात् स्वर्याः सस्वार/ सस्वर अस्वरताम् अस्वरतम् अस्वराव अस्वराम अस्वारिष्टाम् अस्वारिषुः अस्वारिष्टम् अस्वारिष्ट अस्वारिषम् अस्वारिष्व अस्वारिष्म अस्वार्षीत् अस्वाम् अस्वार्षुः अस्वार्षीः अस्वार्ष्टम् अस्वार्ष्ट अस्वार्षम् अस्वार्श्व अस्वा सस्वरुः सस्वर सस्वरिम स्वर्यासुः स्वर्यास्त स्वरतः स्वरथ: स्वराव: स्वरेताम् स्वरेतम् स्वरेव स्वरताम् स्वरतम् स्वराव Jain Education International स्वरन्ति स्वरथ सस्वरतुः सस्वरथुः सस्वरिव स्वरामः स्वरेयुः स्वरेत स्वरेम स्वर्यास्ताम् स्वर्यास्तम् स्वर्यासम् स्वर्यास्व स्वर्यास्म स्वर्त्ता स्वर्त्तारौ स्वर्त्तारः स्वर्त्तासि स्वर्त्तास्थः स्वर्त्तास्थ स्वर्त्तास्मि स्वर्त्तास्वः स्वर्त्तास्मः स्वरितारौ स्वरितारः स्वरिता स्वरितासि स्वरितास्थः स्वरितास्थ स्वरितास्मि स्वरितास्वः स्वरितास्मः स्वरिष्यति स्वरिष्यतः स्वरिष्यन्ति स्वरिष्यसि स्वरिष्यथः स्वरिष्यथ स्वरिष्यामि स्वरिष्यावः स्वरिष्यामः क्रि० अस्वरिष्यत् अस्वरिष्यताम् अस्वरिष्यन् अस्वरिष्यः अस्वरिष्यतम् अस्वरिष्यत अस्वरिष्यम् अस्वरिष्याव अस्वरिष्याम स्वरन्तु स्वरत स्वराम अस्वरन् अस्वरत व० द्वरति रसि द्वरामि स० द्वरेत् द्वरे: द्वयम् २२. वृं (वृ) वरणम्। वरणं स्थगनम्। द्वरतः द्वरन्ति द्वरथः द्वरथ द्वराव : द्वराम: द्वताम् द्वरेयुः तम् द्वत म प० द्वरतु/द्वरतात् द्वर/द्वरतात् द्वराणि ह्य० अद्वरत् अद्वरः अद्वरम् अ० अद्वार्षीत् अद्वार्षीः अम् दद्वार द्व दद्वार/दद्वर प० आ० द्वर्यात् द्वर्याः द्वर्यासम् श्व० द्वर्त्ता द्वर्त्तासि द्वर्त्तास्मि भ० द्वरिष्यति द्वरिष्यसि द्वरिष्यामि क्रि० अद्वरिष्यत् अद्वारिष्यः अद्वरिष्यम् For Private & Personal Use Only द्वरताम् द्वरतम् द्वराव अद्वरताम् अद्वरतम् अद्वराव धातुरत्नाकर प्रथम भाग अद्वाम् अद्वाष्टम् अद्वा दद्वरतुः दद्वरथुः दद्वरिव द्वर्यास्ताम् द्वर्यास्तम् द्वर्यास्व द्वर्त्तारौ द्वरन्तु द्वरत द्वराम अद्वरन् अद्वरत अद्वराम अद्वार्षुः अद्वाट अद्वा दद्वरु: दद्वर दरम द्वर्यासुः द्वर्यास्त द्वर्यास्म द्वर्त्तारः द्वर्त्तास्थ द्वर्त्तास्मः द्वर्त्तास्थः द्वर्त्तास्वः द्वारिष्यतः द्वारिष्यथः द्वरिष्यथ द्वरिष्यावः वरिष्यामः अद्वरिष्यताम् अरिष्यन् अद्वरिष्यतम् अद्वरिष्यत अद्वरिष्याव अद्वरिष्याम रिष्यन्ति www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy